पृष्ठम्:यतिराजविजयम्.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R यतिराजविजयम्-नाटकम् धर्मः- न केवलमेताक्त् ! यति - कि मन्यत् ? धर्म:- राजद्वारे कैश्धिन्मुण्डितैरेकदण्डिभिर्निरनुकोशैराकोशलेव ताडितोऽहमाग तेोऽस्मि | यति -- (सदयं पाणिना परामृशन्) वत्स ! किं तान् प्रत्यभिजानासि ? धर्म-कर्थ न जानामि? कतिपयवत्सरानसद्भूय एव हि ते । किश्च, येनैव कण्ठपाशेन यज्ञदानादिकर्मसु । प्रगृह्य पशुवन्नीता वयं तद् गृह्यतामिति ॥ ६९ {! तैरेवाच्छिद्य गर्त निक्षत यज्ञोपवीते में दर्शितम् । यति · { विहङ्ग्य ) सम्प्रत्येव हि ते पशवः, यत्सर्वाश्रमजीवितं ब्रह्मसूत्रं परित्यजन्त ! (विचिन्य) नार्परैः परिभूयन्ते नद्यरण्यं पुमानपि । तं विना धीरसत्त्वैस्तैः चिरं परिचिनोति यः ॥ ४० ॥ एवं धर्मदृहः खलु यतीनिन्द्रः सालवृकेभ्यः प्रयच्छति । वत्स ! विषाद स्त्यज्यतामू । सम्प्रति सकलदुरवगाहे राजकुले लब्धावकाशोऽस्मि । किचित् क्षम्यताम् । धूर्तसचिवनिर्धूतं राजकुलं यथाऽवस्थितं करोमि । सत्यमेवैत दवधारय । धर्म--(सपरितोषम) राम ईव रामानुजम्स्वमपि सत्यवचनो भविष्यसि । किन्तु, यावदस्य 'स्वरूपसत्ताऽपि पादमात्रेण विषसत्तावन्न लुप्येत, तावदुद्योगः क्रियतामू ! यति। --वत्स ! मा भैषीः । ]. येन वैकुण्ठ्पाशेन-पा. 2. व्यावहारिकसत्ताऽपि-पा०