पृष्ठम्:यतिराजविजयम्.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/ यतिराजविजयभू-नाटकम नारदः---तत्कुलीना दुर्मनयः केचिदभासाः । तैरेव विकलाङ्गतया निरस्ताः प्रत्यन्त वासिनः पापण्डसमयानाश्रिाः । ते च तै: प्रोत्साहितः, तानेव तीर्थीकृत्य दुर्विनीता म्हाराजांविषयं व्यावृलयन्ति । भरतः- (सोद्वगम् ) अल्पोऽपि रिपुगक्रमन् असह्मः खलु मानिनाम् । नेले परागलेशोऽपि निपतन कुरुते रुजम् । २६ । तत: किं प्रतिपने देवेन ? नारदः-(मनिर्वेदम् ) किंमन्यत्प्रतिपद्यते ? इदं प्रतिपन्नम् । ततस्तेभ्यः परप्रतारणनिपुणमतिः कश्चिदागत्य मायावी विरचितविरक्तवेषो वैदिकप्रथमुत्पाद्य क्रमेण मन्त्रिपदमवलम्व्य महाराजमलीकरुचिमकरोत् । म्वार्मिशीलमनुवर्तमानैरितिहामपुणैश्च तथैव प्रतिपन्नम् । भरतः---(सभयनिर्धेदं } हा ! कष्टमपतितम् ! कथमन्धकूपे निपतितो जीवलोकः परिभवति हि भानुं पावकं वाऽन्धकारः भवति च परिभूतः पमरैज्ञ नगार्ष्णिः । कलेिकलुपमतीनों का गतिमानवानां भवजलधिगनानां पारलाभः कथं वा ॥ २७ ॥ नारदः - वत्स ! मा भैषीः । प्रकृतिनिर्मले स्फटिकमणैौ परकृतोपरागः कियच्चिरं तिष्ठति ? पश्य, पौलस्त्येन यथा पुरा रघुपतिर्मायाविना वञ्चितः भूयस्तं विनिहत्य शेरगिरिः ‘फूर्जप्रतापोन्नतम् । स्वामी नः श्रुतिमौलिरेष विजयी रामानुजस्यौजसा। • साम्राज्यं भरतादिभीरयविभवें सत्ये तथा धास्यतेि !! २८ ॥ भरतः--(सप्रश्रयम्) सत्यमतु; भरतोऽस्मीति ममाप्ययमाशीर्वादः । नारदः मर्वमिह श्वेतद्वीपवासिभ्यो निवेदयावः । (इतेि निष्क्रान्तौ ) इति विध्कम्भ: । wa.