पृष्ठम्:यतिराजविजयम्.pdf/56

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

总 यतिराजविजयमू-नाटकमू सुरभसुमन्:प्रबन्धः श्रुतिसुश्वे.रपुष्टषट्पदालापाः । माधवभमयविलास। मदयन्ति मनांसि किं पुनस्सुदृशाम् । १२ ॥ ट. Samskritabharatibot (सम्भाषणम्) १०:४०, १३ सितम्बर २०१६ (UTC) वसन्तलक्ष्मीलक्षाङ्क दमुद्रा दृव द्वमैः । पूजिताः पुष्पसन्दॆहैः ध्रियन्ते मूर्ध्नि पल्लवाः ।। २० ॥ ( इति निष्क्रान्तः ) सून्न - (पुरोऽवलोक्य, सहर्षम् ) त्रिभुवनमहनींयस्ते जमामेकराशिः निजनिजमतिसिद्धं निह्नुनं प्रपञ्चम् । परेिमुयितविवेकं स्फारमप्यन्धकारं विघटयति मयूखै: वेदरुपी विवस्वान् ॥ २१ । (नेपथ्ये) साधु, भरतपुत्र! सत्यवचनो भव ; त्यद्वचनमसाकमुपश्रुतिरपि साक्षाच्छुतरेव ; यदिदानीम्. w सर्वैर्विलुप्तविषयः 'सचिवैः पुरस्तात सभ्यविचिन्त्य सचिवेन यतीश्वरेण । सम्पापित: स्वपदवैभवमद्वितीय सम्राडसौ खलु भविप्यति वेदमौलिः ॥ २२ ॥ सूत्र---(श्रुत्वा, सहर्षम ) अहमप्यमुना सम्भूय तदेवानुसन्धास्यामि । { इति निष्क्रान्तः ) इति प्रस्तावना !

  • समयें: ؟ --سسهi