पृष्ठम्:यतिराजविजयम्.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः विहरति भरनप्रियस्थायिeञ्चारिभावेपु तन मधुरिपुरथवSहमेव।परो नास्ति रङ्गप्रय: ।। १४ । किंञ्च, विगुणीकृताऽपि मुग्धैः सदसि' गुणग्राहिभिस्तज्ज्ञैः । मुतावलीव हृद्या Hम्यक् सन्धीयते विद्या ॥ १५ ॥ नद्ववता पात्रवादित्राणि सज्जीक्रियन्ताम । केिन्त, देवतारूपत्वांत्पात्राणामस्मिन्नप्राकृते नाटके किमप्यसंस्कारपरिपूत चनपात्रीकरर्ण किञ्चित्किल्बियमेव । अहं च ब्रह्मसूत्री भरतोऽस्मि, तदप्रमत्तानि पात्राणि स्वीकर्तव्यानि । ( विचिन्त्य ) आलोलस्तनभरहारमलघुश्रोणीरणन्मेखले हस्तेनाकुलकङ्कणेन मरुनामध्याजदत्तामृतम् । साकूतस्मितमीक्षिते कमलय सञ्जातपुम्भावया नारीश्रूपमिदं तनोतु कुशलं नारायणस्य' प्रभोः ।। १६ ।। तनाट्यावसरे द्रष्टाऽसि । परिषद तावत्मसादयामि । (इति परिवृत्य अवलोक्य, साञ्जिलेिबन्धम } नीतो मयाऽद्य निगमान्तमदद्विपोऽयं रङ्गस्थले रचितनाटकसंविधानमू । नृत्यन्निरङ्कुशगतिर्नेिजसूत्रमार्ग किञ्चिद्यदि स्खलति सह्यमिदं सदस्यैः ।। १७ ॥ { समन्तादवलोक्य) सरलवकुलाभिरामः श्रुति'धुनिप्यन्दिशुकमुखालापः । वहति हरितत्त्वमुच्चैः शाखाकोटिषु महागमस्तोमः ।। १८ ।। तावदममेव तीर्थीकृत्य माधवसमय निरूपयामि । (विलोक्य, सानन्दम्) 2. गुणग्रहणलम्पटस्तज्ज्ञे: · पा० 8. नारायणस्यादूभुतम् - -पl०