पृष्ठम्:यतिराजविजयम्.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयमू-नाटकमू दैत्येन्द्रशैलकुलिशं दयितानितम्बे' नाथस्य कोमलमुदाहरण नखें नः ॥ १० ॥ नष्टः-- साधु निदर्शितं भावेन । नावैक्षष्ट स रुष्टधीर्नरहरिर्भिन्दन् द्विषन्तं नखैः चक्रं तच्चटुलप्फुलिङ्गकलिकांचक्रं नृचक्रं च तत् ! रिश्तुङ्गशनाङ्गसहुनिबिडासंख्यातसङ्खयान्तर स्यातोच्चण्डिम्वोरडिण्डिममिलच्छुडालघण्टोरवम् ॥ ११ ॥ (सविभय मधु लेिं बध्वा ) वाञ्छां ते परिपूरयन्तु वदने कण्ठीरवस्य प्रभोः वैकुण्ठस्य विदारितारिविगलद्रतानुषता नखा: । वक्षःपीठविशालशेलकटकक्रीडाकिरातीभव लक्ष्मीकिंशुककर्णपूरकलिकलङ्करशझाकरा: ॥ १९ । सून्न-(सानन्दम) शास्त्राणामधिदेवताश्च निपुणाः पात्राणि रङ्गोऽप्ययं रङ्गो यल स विश्वनाटकगुरु 'र्जागर्ति निद्रां विना ! सभ्यां भावरसानुभूतिचित्र*सर्वेऽभिनेये वयं सर्वे सिद्धयतिं वेदमौलिचरिते तन्नाठ्धविद्याफलम् ।। १३ ॥ नट:-( विचिन्य) वस्तुनस्तावदुल्लीकतया, रङ्गस्य कर्थ प्रियो भविष्यसि ! इति पर्याकुलेऽस्मि । सूल - मारिष ! मैवं पर्याकुलेो भव ! पश्य, सुरनरपशुभूमिका प्राप्य तत्तद्दशामद्भुताम् अभिनयनिपुणोऽयमध्यक्षयन् प्रेचकाणां सताम । l. दयिताकपोले-पा० 2. नाथस्य भूषणम् --प०ि 3. शेते पुराणो युवा -पा