पृष्ठम्:यतिराजविजयम्.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

પ્રથમs; सन्कुवैता संसदि शिप्यवर्गान् अन्-यलभ्यैरखिलैम्बचिहै । श्रीभाप्यसिंहासनमात्मनीनम् यमै च दत्तं यतिशेखरेण ॥ ७ ।। तस्य वेदान्तकूटस्थः पौत्रेऽभूद्वरदो गुरुः । श्रुतप्रकाशिकाद्याध ग्रन्थ यच्छष्यसम्पद: ॥ ८ ॥ तस्य पञ्चमः प्रपञ्चविदितवैदुष्यः काञ्चीपुरीवास्तव्यः श्रीघटिकाशतसुदर्शनाचर्यसूनुः श्रीवेदान्ताचार्य - रामानुजाचार्ययो; दर्शनस्थापनाचार्ययोः प्रसाद भूर्मिवैरदाचार्यो नाम कविः ; तद्विरचितं 'नाटकमस्माकं श्रोत्रपदवीमानन्दयति ; तेन नेत्रपदवीमप्यानन्दयम्व " - इति । पारिपार्श्वकः (विचिन् श्) तदभिनेतव्यमित्युक्तम्; भवतु नाम ; किं नाम नाटकस्य ? सूत्र - ५ विमृइथ) चित्रकूटनटे रामः चित्रसानौ चकार यत् । सीताललाटे तन्नाम स्वरसं सिद्धमेव त1 ॥ ९ ॥ नट:- , विचार्ये सहर्षम) ललाटे कृतं हरितालतिलकमेव; तस्य स्वरैः ' यतिराज विजय”मिति सिद्धमेव तन्नाम । सूत्र – साधु, सम्यक् प्राज्ञोऽसि | नटः तस्य तर्कशूरस्य निकामकर्कशा वाणं, सायतनसमयसमुल्लसितमालती । मकरन्दपमिलमुचि सहृदयजन्हृदयानन्दकन्दसिरावैधिनि सारस्वतपरमसीक्षि' नाटकमहिम्नि कथमिव पदमाधातुमहति ! सूत्र - ( विहस्य ) मारिष ! मैवमाशङ्कनीयम् । शालेषु शस्त्रफ्रुषा अपि নাক্সমা कर्णामृतानि च भवन्ति कवीन्द्रवचः । 1. तद्विरचित ' वेदान्तविलस ” नाम नाटकम-पा० 2. सारखतचरमसीनि -पा०