पृष्ठम्:यतिराजविजयम्.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 श्रीमतां परमहंसपरित्राजकाचार्याणां श्रीमद्वदिवणशठगपयतीन्द्रोणां अहोविलमठस्थापकानां आचार्या एते। अत: चतुर्दशशतकाब्दे काधीनगयी एते आसन्निति निश्चप्रचोऽयं विषयः । नाटकप्रम्तावनया च एतत्सम्बन्धिनः सर्वे विशेषाः ज्ञायन्त एव । एभिरेव विरचितो वसन्ततिलकबाणः परमसुकुमारसुभगः सकलसहृदयजेगीयमानभोग्यतातिशयो विजयतेतमाम् । ततोऽप्येतेषां चारित्रकविशेषा विज्ञातुं शक्यन्ते । व्याख्यानस्य परिचय: | अध्यात्मिकतत्त्वविचारप्रवणमिदं वेदान्तविलासं नाटकं, अतिललितमपि वेदान्तमहार्थगर्भ, व्याख्यानमन्तरा न सम्यग्वबेडुं शक्यत इति, तत्सम्पादने कृतप्रयवेऽहं Hargestiftarticiayiri (Government Manuscript Library Madras ) R. ७९० संख्याकं कश्चन पत्रलिखितश्रीकोशमुपलभ्य, स्वयमेव तदनुविलिस्ल्य, आनीय, मूलेन सह मुद्रणाय च सजमकरवम् । व्याख्यानन्य प्रतिष्यिमेकैव उपलभ्यते। इयें च श्रीकुरुकापूर्या (आल्वा तिरुनगयाँ) उत्तरश्रीगेहे (वडक्कुतिरुमार्टोि) विद्यमानाया मातृकाया निप्पन्न पुत्रिकेति, Transcribed in 112-I from a M. S. S. Of Vadakku Tirumaligai in Alwar Tirunagari' gfe तस्या मातृकाया अन्त विलेखकीय विलेखनेन विज्ञायते । अस्य श्रीकोशस्य परिचय: तत्पुस्तकालयश्रीकोशपट्टिकायामेवं कृतः R. No. 190. वेदान्तविलासव्याख्या - रत्नदीपिका ! Paper ll + 9 inches. Foll 26, Lines 20 in a page. Dewanagari Good. Complete. A Commentary on the Vedanthavilasa, also called Yathirajavijaya, which is a Drama in six acts based on