पृष्ठम्:यतिराजविजयम्.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32

यश्चेतमैव विशदानुभवः परस्मिन् संश्लेष एष गुणरत्नमहाम्बुराशैौ । विच्छितिरस्य विरहत्विह याऽङ्गसङ्गलभव्यथा विरचिता मुनिपुङ्गवत्य । " इति द्रमिडोपनिषत्सङ्गत्यां सुम्फुटमभिवर्णितं श्रीमद्भी रम्यजामातृमुनीन्द्रैः । “ पाञ्चालीगात्रशोमहृितहृदयवधूवर्गपुम्भावनीत्या पत्यैौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्व्यम् । भक्तिः श्रृङ्गारवृत्त्या परिणमति मुनेर्भाक्बन्धप्रथिन्ना योगात्प्रागुक्तभावस्थितििरह विरहो देशिकारुतत्र द्वताः । " इतिं द्रमिडेपनिषत्तात्पर्यरत्नावव्यां च श्रीमद्वेदान्तदेशिोकचरणैरुदटङ्कि । अत, भक्तै श्रृङ्गारब्यवहार, दिब्यसूरिदिव्यप्रबन्धेपु प्रगाढपरिचयवर्ता नापरिचितस्समस्ति । इतरेषां नातीति चेत्; न ह्येष स्थाणोरपराधः, यदेनमन्धो न पश्यति। अच्युत्पन्नवेदान्नानां * मुख्यया वृत्त्या सर्वे शब्दाः परमात्मबोधकाः 'इति ज्ञानाभावेऽपि, व्युत्पन्नवेदान्ताः -- सर्वशब्दवाच्यः परमात्मैव ' इति विजानन्त्येव हि । अनॊऽत्र भक्तिरस एव प्रधानो रसो भवितुमर्हति : इति आस्तां विस्तरेण । विस्तरस्तु ' आध्यात्मिकानि नाटकॉनेि' टूत मदीये व्यासे द्रष्टव्य: । पात्रपषJम श्रीमान् वेदमौळिः, यतिराजश्च धीरोदातैौ, आदर्शजीवितो, हेयप्रत्यनीकअसंख्याककल्याणगुणगणविभूपती, सुशीलैी, सुभगयुकुमारसुन्दरवग्रही, वीर्य - धैर्य - शैौर्य - पराक्रमादिविशिष्टों धर्मज्ञी कृतज्ञ सत्यवाक्यो दृढ़व्रौ सर्वभूतहित प्रियदर्शनी जिनक्रोधैं च चित्रितौं । मायावादो महामन्त्री, सदृहस्तन्त्रपालश्व धीरोद्धतावभवर्णितँ । श्रीमद्यामुनमुनिरतिविशिष्टतया अत्युदारगम्भीरोदात्ततया च अभ्यवर्णि। भास्कर - यादवों च नात्युद्धतैौ, नातिशान्तावभिवर्णितैौ । पराङ्कुशः परमपूज्यपदेऽभिषिक्तः। धर्मः अतिविनीतश्चित्रितः । अन्ये च यथायथं तत्तत्पात्रोचितसन्निवेशेन समुपवर्णिताः पुरुषास्सर्वे ।