पृष्ठम्:यतिराजविजयम्.pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 ‘इह तु शान्तरसं प्रति बहुविधा विप्रतिपतयो विद्यन्ते; तथाऽपि वयं तत्त्वज्ञानजनितस्य निर्वेदस्य स्थायितामभ्युपगच्छन्तो निवेदस्थायिभावं शान्तरसं ब्रूमः । उत्तं हि काश्मीराधिपतिना - ‘* निर्वेदस्य अमङ्गलप्रायस्य प्रथममनुपादेयत्वेऽपि उपादानं, व्यभिचारिणोऽपि स्थायित्वव्यवस्थापनार्थम् । तेन निर्वेदस्थायिभावः शान्तोऽपि नवमेो रसः ?' इति - शान्तरसोऽपि व्यवस्थाप्यते रसविवेके । नागानन्दादी ' पित्रर्विधातु शुश्रूषाम् " इत्यादिना शान्तरसोऽनुवर्णितः । वस्तुतस्तु तत्र दयावीर एव रसः, जीमूतवाहनश्च धीरोधात्त एव नायकः । न च जीमूतवाहनः शान्तरसाश्रयोऽपि धीरशान्तः, अपितु धीरोधात्त एव । औदात्यं नाम-सर्वोत्कर्षण वृति: । तच जीभूतवाहने पुष्कलमेव । न खल्वेकरूंपैव विजिगीषुता । यस्तु वपुषस्त्यागेन कारुण्येन गुणान्तरेण वा अन्यानतिशेते, सोऽपि विजिगीषुरेव । तद्वदिहापि नाटके नायको वेदमैलिधीरोदात्त एव ; रसश्च वीररस एव भवितुमर्हति - इति व्यवस्थापितमेवास्माभिरधस्तात् । परमार्थतम्तु, निगमपरिमलपरिमिलितेऽमिन्नाध्यामिकनाटकतिलके भक्तिरेव प्रधाने रसी भवितुमहैनि । परमपुरुषे निरवधिका निरन्तरा च प्रीतिरेव - भक्तिः । सैव भगवत्प्राप्तिरुपपरमपुरुषार्थलम्भिका भक्तीति सकलानां वेदान्तानां परम तत्त्वरहस्यम् । ↑ ~~• मा में प्रयाहैिं मदिरक्षि ! मया कृत तें पश्यामि नाल्{मपि दोषमथापि र्कि माम ? कgागतप्रणयकन्दलते जहiम का वां गतिर्मम भविष्यति क्tक्षतस्वाम् ॥! (२-२ ३ · इति । शान्तो यथ्! -- सूत्रधर. - क्षेिद्वन् ! किमभ्यद्द्रवीमि ? सुर - नर · लियैक् स्थावः देहास्मर्वेऽपि नश्वर! एव । तत्क्षणमपि यदि जीयेन जीवनु देही परोपकारेण । (१-६) इति । معسعسيم أن {} lة भlखनेष तमी निहन्ति सकलaहृदकारी शशी किं तावेव फलादिभिश्च तरवः किं नो कुर्छन्ति न: । एवं वस्तु परोपकारि भक्लं दृष्टृेऽपि नष्ट्राशयो यम्स्वर्थकपरो भवल्ययमहो दृश्चन्तशून्यो जन: | इति |