पृष्ठम्:यतिराजविजयम्.pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29. याद - भोः सर्पीपलापिन् ! प्रaाणे पक्स्थामनादृश्यापि यत्किश्चित्साभशेन , त्वमपि यम्य . कच्चिद्यत्*श्चिदेकसैि । ( सर्वे हसन्त ) DSSYS DuD D DOBSS DDBYLDD S SDDDDD S D DDDS SDuuDD DD DuDDDuDDD DDS DDD DDD uDDDDS ६र्ण्यते - यथा --- विदण्डकषाय शिखो दीर्ते', प्रसादथन् पारमहंसलक्ष्भीमू ! वैकुंठमरोषयैितुं मुमुक्षून् सोपन्की यत्रिराज एषः । ( औ० १-३१ श्लो) इल्जादी । - मायावद - तन्त्र {'लादिवाक्येषु कीश्रोऽभिव्यज्यतॆ । - यथा –- मायावादय (५-१२)- पदाथiतकिfीटघर्षण महामुट्रिप्रहरव्यथ!- मुह्यन्न्यायमुखच्युतेन रुधिरोद्गारेण शाम्पन्नपि । क्रोधनिर्मम दुर्मदस्तं यशः प'{fक्षि पीत्वा जयः त्युत्सर्पन्ति रातीन्द्रनिर्भरक्कथादtiऽयमुन्सर्पनि । यथाश्र • सदृहस्य (५-५) ~ सप्तद्रयप्रदीव्यत्सकलजनमतिच्छादत्र्छ'सभु न्मायासिद्धान्सकन्थाशतलवनकला१र्तीवृतिरे । सप्तश्लूहः सद्वृह: सदक्षेि यतिपतेः तन्त्रIालत्वा fकं दृष्ट्यद्दुर्वादिगर्वक्षपणमखविधौ दीक्षितो नेक्षितोऽहम् ॥ वीभत्सो यथा --- वल्गत्खड्गनि {“निष्ठुरमह्मवर्काभिधान श्रृद्धत् द्वै १ध्रन्थिसिरामुखस्रवदवग् ग्राह्ममारौधताम् । Dgg DDDDO uuDuDu S uDODuuD प्राप्तः प्रीणयितु प्रवेद्बुकश्रोभुण्डोपहारैरद्दम् ॥ (५-४) भयानकी यथा - ('श्चिमIढुरम्में} ਟੋਕੀ - ( ਜਦੂਕ ਮਸ ) ਖੇS ? (इति समाकुल २ तरिपाटिङ्गति ) इत्यत्र । करु.ो यथा - ( द्वि यिाङ्के राझ } ह! ! प्रिये ! किं १ रोमि । f थैगधलोक्य यन्नीं दीर्भर दीर्भपात क्षर :ि । D DDDDDDD DDDDD DDDSSSDSSDDSSSE