पृष्ठम्:यतिराजविजयम्.pdf/31

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23 ध्यायन् सत्यम् (६-२४), यः प्रत्यचि {६-२६), कर्मयाज {६-२७), मत्यशेष (६-२८) मर्वज्ञो न (६.३० ) इत्यादिभिः श्लोकैः । सुनीनि - सुमतिभ्यां चायं विषयः ममुट्टङ्किन: यथा - ** { मप्रश्रयम् , देव ! भक्न्नमन्तरण को वा तत्त्वमुपदिशनि ' ' इनि । किं च दिग्विजयोत्सवश्रवणमन्तुष्टमानमेन --- ' द्विजेभ्यो दयनां प्रमुच्यनां मवें प्रचलझनकारागृहगना । ' दृति, म्वन्य महौदार्यम् : भगवट्टियमङ्गलविग्रहमन्दईनमानिन.नि.प्रकोण - “ जार्नमम्नव सत्यमर्जुन (६-४५ ।।', अकं क्लिाम् "(६ ४६) · परम्मादन्यम्मै `', ६ ४७) नर्मी यत्प्रागासीत् (६-४८ } ** अतिभूमिं गतः, ( 6-५२ } इत्यादिभिः श्लोकै:, भगवन्तः मैौशल्य - मौलभ्य । वान्मल्य · स्वामित्वार्दिकन्याणगुणाश्या प्रकटीकृताः । अन्ते च - ' कुदर्शनाननग्दर्शनानि यनीद्र ! कुर्थ नजदीनन । सभ्यकुळूग्न्यायकलापदःfीं पृदर्टनंऽग् िध्रियदर्टनभ्वम् | इ{, w मायावी मचिवं, निरामि'। ६.५५ , इत्यादना च मस्नेहबहुमाने मृल मत्रिशेखरं श्रीमन्तं यतिराजे प्रभ्नैतिनगाम् । प्रद्विजते च नितगं म्र्चम्य मिथ्यादृष्टि व्यामोहं प्रति सुम्फुटतया - ' गागान्धम्य ममुचोऽयं मार्गः, न तु नेतुरुदाग्zीलम्य ! नथापि : सम्पन्येवमभिनेन८*म ' दृनि ! मन्त्रिणम्समुन्कर्षम्सर्वाऽपि राज्ञाब समुत्कपहंतुरिति स्थितमेव । अन', अद्भुतेनिवृतक्रमे नाटकेऽस्मिन मर्वलक्षणलक्षित सर्वाक्यम्पने वेदमैर्लिंग्व धागेदानी DDSS DD DY uBDDDBBDD DS SgDDDBDDBSDBDSDDDDS DDS दारोदात्तहृदयः, चटुलगम्भीरगतिः, अकृत्रिमापग्मेियर्दिव्यकल्याणगुणगणमहोदधिः, सर्वजनसम्मोहनकरक्लिक्षणविग्रहविभूनिः, अनिसमर्थ, श्रीमत्सुदीनापरावतारी. यपिगमें मुख्यो मूलमन्त्री मञ्जात इति, हेम्नः पुनगर्मेदः । नम्य च मंत्रवर्यम्य प्रतिभाप्रनाफ्महिन्ना महाराजस्य महान विजयः सुसम्पन्न; । दुर्मन्त्रिकृनकुहनाकुदृष्टिवागुग