पृष्ठम्:यतिराजविजयम्.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24、 वन्धवििनर्मोकन्थयो विजयो सज्ञ एव मूलमन्त्रशि बतिराजे स्किन अलुविजयममुमाहीं राज्ञ एव फलप्रद इति, वीर्यमपि तन्निष्ट तद्भनं भवनि - इति च मर्वं ममञ्जसम्। ‘ वेदानविलम ' दृति नाम औकियमपि तदैव स्क्छ सम्भवति । ननु यतिराजविजय 'इति नाम्नः प्रमिद्रद्या, यनिगञ्ज rव प्रधाननायकोऽम्तु: मुद्राराक्षमार्दं चाणक्यादिवदिति चेत: दृष्टान्नेऽपि तुभ्यं विचारः । मन्त्रिणो DDDS S DD DDD DDB DDDDDS DDD DDDDD DDD DDS DDDS मैलेरव उत्कर्षविह दृति, ' यतिराजविजय ' इलेि नामधेयमपि नन्नुकूलमेव, न प्रपिकृत्स्मू । वेणीसंहारमुद्राराक्षसादिसमानयोगक्षेममद नाटकरनमिति, तत्र प्रकर्नना वादा अत्रापि समक्नरन्नीति च, नद्विवेचनाभार्य विमर्टकानां हम्नेष समर्पयन विरमामि विम्तरतः । अत्र प्राधनो रमः अस्मिन्नाटके प्रधान रसों वीर एव भवितुमहति । नलक्षणमुक्त दशरूपक ? -------- र्वीरः प्रतापविनयाध्यवसायसवर्मह्मविपादनयविमयििदकमद्यैः । उत्साहभूः स च दयारणदानयंगात त्रेधा किलात्र मतिगवैधुतिप्रकर्णः। इनेि। अत्राक्लोक:-- प्रतापविनयादिभिर्विभावितः, करूण्मयुद्धदानाद्यैरमुक्तिः, गर्वधृहषमर्पिम्मृतिमनवितर्कप्रभृतिभिर्भावितः, उत्साहः मथार्यी, म्वदते भक्किमनक्रुिघ्नरानन्दाय प्रभवतीत्येष बरः ' इति । अत्र मुनिः - अथ वीरो नाम उत्तमप्रकृतिः उत्सहात्मकः । स च अश्मंमेह - अध्यक्साब - क्लिय • बल • पराक्रम • शक्ति - प्रताप - प्रमाकादिभिर्वमिवैरुत्पाद्यते। तम्य स्थैर्ध - धैर्य - त्याग - शैौर्थ - कैशारब आक्षेप शक्यादिभिरनुभावै: अभिनय: