पृष्ठम्:यतिराजविजयम्.pdf/30

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 पञ्चमाङ्के --- श्रीमद्यामुनमुनयोऽपि --- मन्त्रिषु न्यम्नभागेऽयं न नष्टोषेण दुष्यति । म्फटिकः किं प्रदुष्येन वर्णभेदैरुपाधिजैः | इति, महाराजन्य परमार्थती दोपराहिम्यमुपपादयन्न । अनोऽत्र ललित्य - स्वाश्रितजनपक्षपातित्वनिबन्धनं भृपणायैव, न तु दृषणायेति मन्तव्यम् ! किश्व, चन्द्रमलयपवनादिसहायेन मन्मथन नितगों पीढयमानः श्रृंच्छामुपगनी राजा, प्राणमग्र्वीभ्यां सुनीतिगीताभ्यामनुनीतायाः श्रीमन्या: महिप्प्याः सर्वाझीणरमणीयायाः विष्णुभक्तिरुपायाः सुमतेः सृष्क्म्पिर्शेन प्रबंधितः, नामनुलालयति तृल्यझीलवयोवृत्तां नृत्याभिजनलक्षणां तां देवीगेक्म -- पृमते! न भवत्यैव श्रुतिमार्गानुसारिणी । तरले तव नेवे च मम चित्तापहारिणी । छायामिवातपश्रान्तः, तृपिर्ने जाहूर्वमिव । नीवर्मिव दरिद्रम्वां कृछूलब्धां जहामि किम ? ॥ इत्यादिना। अतः , प्रणयामिमानादिपरमोदात्तगुणचरित्रमम्फनेऽयं धीरोदात्त एव । शास्त्रदिग्दन्तिनां वीरायितानां प्रचण्डे वादाहवे च प्रवृत्त, राजा चायं, स्क्म्य महदात्ततां महासत्त्वतां महाभागतां महॊदारतां च सम्यक् प्रकाशयति । स च प्रघट्टः, प्रम्पुरल्युभगसुन्दरवीररसः परमावर्जको भवति परमरसिकानामिति, अनिरोहिनॊऽयं विषयः । स्वम्य प्रवीरतां च प्रस्फुटयति - मिथ्यादृष्टिप्रेोत्साहितस्य दृप्तस्य योगाचारम्य सर्वतोदिकेन समाभटेिन भीतर्भनां सुमर्ति समावामयन, क्षोभीत प्रतिपद्य स्वं महिमानमेवम् -- राज: ( सधैर्यम् ।। ' अयि प्रिये ! विमाकुलसि विरमतु तव भीतिर्वेपमानाऽसि किं त्वम् ? विमतवनदबामिः वेदमालिः क्लिहम् | इति । अन्ते च सर्वमपि आध्यात्मिक नस्र्व यपिराजोपनीन स्क्यमेवोपदिशनि सुप्फुटतया