पृष्ठम्:यतिराजविजयम्.pdf/29

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 इति दशरूपके प्रतिपाद्यते। महासत्व: - शोककोधाद्यनभिभूतान्त:करण: : अविकल्वन अनात्मश्राधनः : निगदाहझरः -विनयच्छन्नाक्लेपः ः दृढक्तः • अङ्गीकृननिर्वाहको धीरोदात्तः - इति तम्य विवरणम् । एतादृशाक्लिक्षणलक्षणविशिष्ट एवायमित्यत्र न कोऽपि मन्देहः । तद्यथा - प्रथमन एवार्य मायाक्दविषये विमनायत - मानार्थतत्वहीनी मायार्जीवी महामृषावादी । सुमति - सुनीतिद्रपी मामप्येव करेति कि कुर्म: ५ । मार्गे प्रनिपिनि मानपरायणोऽपि | सँोऽयं प्रमाणपुरुषैः म्र्वकापनीनान् मिश्येनेि वलि मियनोऽपि हरन महाथन। इति । ततश्र्वमालंच्य निश्धिनीति -- ' तदत्र कि प्रतिविधेयम् / (विचिन्य, तीवदयमनुसरणीय एव, यावदस्माकमनुकूलोऽन्यों नीतिकुशली कश्चिदमायपद निवेशितम्यात : अन्यथा, मामरीनयी जीवमाह गृद्दीयु ‘रिनेि। अपि च निगृदाहझारो दृढ़त्रनो भवति। सर्व जानलप क्षमावान ताननुवर्तते, न तु मृढः, परतन्त्रश्च । क्स्तुनम्तु, इदं नम्य मैौशीलयाद्यतिशयमेव पृष्णानि । मिथ्यादृष्टिविलामिनीविलामलालमत्वमपि राज्ञ: न वग्नुगन्या विद्यमानम् ; किंतु, आरोपितमेव दाक्षिण्यवशात् । तथैव स्वच्छ्रु ममर्थयते कविः परमार्थनयः ! यथाहि --- प्रथमा --- नारदः - कत्स ! मा मैषीः । प्रकृतिनिर्मले म्फटिकमर्णौ प्रकृतोपरागः वियच्चिरं निष्ठति ? इतेि. चतुर्थाङ्कं --~~ सुमतिः -- सम्वि ! आर्यपुत्रम्य कश्मले रथ्यांभसि आत्मान पाक्तिवान । गीता - भद्रे! तस्य परमात्मविद। न सम्भवति ’ इति भ ।