पृष्ठम्:यतिराजविजयम्.pdf/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 एते सर्वेऽपि गुणाः सहजसुभग विराजन्ते महाराजेऽस्मिन् वेदमालविनि, अभिवर्णयनेि कविरये मुक्तकठम : यथा - सर्वन्यापि हिने ब्रर्वनेि समयाचारान करोनि थिरान मायाजोक्परानय न सहते मनप्रनापीझत: । सम्मान्यम्सकलासु नीतिषु महासत्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैलिमदृशीं नान्येऽति कश्चिन्नृपः | इति । अयं च मचिवायत्तसिद्धिः धीरललिन. ; यथा ममर्थयनेि कविरेव - "* मन्येव राज्यमखिलं विनिवेश्य राजन् ! विस्रव्धमेव विहरम्यवधूतकृत्यः । राज्य मया च हतकण्ठकमेतदासीत्।' (22 / इति : मायावादमुखतः । '* निश्चिन्नो धीरललितः कलमक्तः सुखी मृदुः' इति हि धीरललितस्य लक्षणमुक्तं दशारूपके । नथैव हि मायावादेन प्रेत्साहिनी वेदमैलिः संगीतनाट्यदिकलक्दिग्धया मिथ्यादृष्ट्या काडितुमुपक्रमते । श्रीमद्यामुनमुनिमुक्तश्ध - ** त्वत्येवं ललिते सति मन्त्रिप्वेव कार्यभारः पर्यवस्यति ' इतिः * दुर्मन्त्रिक्चनानि ईदृशप्रेमशालिनी त्वमपि दूरीकुर्वतो मे ललित्यमपि दोषाय 'हति, ‘त्वयिमन्त्रिण कि न सम्पद्यते ललितम्य ?' इति च महाराजमुखत: श्रीमद्रामानुजमुनिमुखतश्व -' महाराज ! सुमत्या सह विहरन विजयस्व। तिष्ठा में खटु ते धीरम्य ललित्यमुपललयितुम्" इति। पुनः राजमुखतः । निधाय सर्वङ्कषनीतिमोर्ग रामानुजे मन्त्रिण राज्यभरम् । सुनीतिमत्या सुमते त्वयाऽहं क्रीडामि कृत्स्रैः र्विषयैः प्रहृष्यन् । इति च, स्पष्टं ललियमुत्कीर्तितमिति । तथापि, धीरोदात एवढ्ये भवति । तलक्षणं हि महासत्त्वोऽतिगम्भीरः क्षमाकनविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढक्रतः ॥