पृष्ठम्:यतिराजविजयम्.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यनन " गुरुरव फ्रदैवनम " ति परमगुझनममथर्माप उन्मीलयन । अन्तर्वेदान्नमाम्राज्य बहिम्साहित्यगैंरभम । किदम्भ्रः खलु वेदान्तविलासं भोक्तुमर्हति । तेि, व्याम्यानकृदर्मिवर्णनदिशा कमनीययुग:माहित्यपृमन:औरभं परिषद्रलयेप परिषिञ्चन , अप्राकृनवेदान्तर्पायुषमथुरग्ममिमाम्वादमैौभाग्यसम्पदमपि तेषु सम्पादयति, मरमसुभगकमनीयकमलक्चनरचनाधुरीणः महृदयचक्रवर्त्री विद्रतलुजः कविग्यामणिः अयमिनि, धन्ये माहित्य · वेदान्तशा, धन्याश्च गमिका विद्रच्छेश्वरश्रेनेि महदि प्रमोदम्थानम् । मर्त्रपामपि दर्शनानां म्वम् पर्मग्रहः सर्वेषामपि दर्शनानां संग्रहेण स्वन्फपि निन्ग्यत १. पृथिव्यादिभूतचतुष्टयसङ्घाने चैतन्यमुपजायते । तत्पृग्विदुःखॆ म्वनिरर्कैः । तेषां विभथे चैतन्यमनुविनश्यनि। नानि परलोकादिः - इनेि चावकिभतम ! 2. ताथागनेपु, वैभापिकमनं तु - परमाणुमङ्गातः प्रत्यक्षदृष्ट च जगत क्षणिकम् । नाम्त्यन्यः अगन्मा । तस्मिन् स्थिरन्वबुद्धिः सग्लाग्', क्षणिकत्वबुद्रिर्मोक्षः ـــــ۔ इति ३. स एव सिद्धान्तः सीत्वान्तिकम्यापि : तथाऽप्यनुमानसिद्धं जगति अङ्गीकरोतीति विशेषः । ४. योगाचारध - ज्ञातृज्ञेय आन्तिभूल : ज्ञानमेव सत्यम्।: तदपि क्षणिकम्। - ষ্টুনি, ५. माध्यमिकश्च -- प्रमाणप्रमेयप्रमातृजातं सर्वमपि भ्रान्निमिद्धम् शून्यमेव तत्त्वम् - इनि च अमनन्ति ।