पृष्ठम्:यतिराजविजयम्.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| S ६. आईता अपि -- जगत्सर्व कार्यकारणरूपेण नित्यानिय - सन्यासल्य भिन्ना,िन्नात्मकम् । आत्मानः कर्मानुगुणशारीरपरिमाणपरिमाणाः । अनादी संसारः मलधारण - आत्मज्ञानादिभि: प्रकृििवनिमॅकदृष्प्रंगनिप्रार्मिः - मेक्षि: - दृति बुक्ते । ७. नैयायिका, वैशपिकश्र - जगदुपादानं परमाणव:: आनुमानिकेश्वगे DDS DDD DDDD S ggDDDDDD DDDDD DBukS टूति निरुपयन्ति | ८ पाशुपताश्व - परमाणव एव जगदुपादानकारणम् । आगमसिद्ध ईश्वरीं निमित्तकारणम् । संसारॊऽनादी । अगमत्तकर्मानुष्ठानात् पशुपतिसारूप्यप्राभिः - मोक्षः - इति, ° भाग्ष्य:, योगिनश्च -- प्रकृरिव म्वनन्त्रा जगदुपादानकारणम : सैव कर्त्री, भक्तूं च । अत्मा तु पुष्करपलाशवन्निर्लेपः । आत्मनः प्रकृतेश्च अनादिसम्बन्धः - संग्ारः । प्रकृतिपुरुषविवेक - मेक्षि: - इति, १०. पूर्वमीमांस पु- भाट्टः, प्राभार्श्व - अनन्ता नित्यम्सर्वगती अनादिकर्मपरिपाकात् संसरन्त आमन: । प्रवाहते नित्य प्रपञ्चः । कर्मापूर्वमेव आत्मप्रभिरूपमोक्षहेतुः । ईश्वरम्नु निप्प्रमाणको नाभ्युपगायते - इ.ा च वदन्ति । वस्तुतम्तु जैमिनेरीश्वरनिरसने न तात्पर्यम् | किं तु कर्मण्यश्रद्धा माभूदिति. कर्मप्रभावोंदेव सकलपुरुषार्थाः सम्भवन्ति ' इनि मैंढ़वादनया निरुपयामास । ११. उत्तरमीमांमके यु - मायादिनः · निर्विशेपचिन्मात्रं ब्रह्म मायाशबलं भ्रमति । स ऎव संमारः । “ तत्त्वमसी त्यादिश्रुतिवाक्यजन्यविज्ञानेन भ्रमनिवृत्तिमॉक्ष; - इतेि. १२. भास्करीयाश्च -- सत्योपाधिमिश्रं ब्रह्मैव भ्रमति । स एव संमारः । वर्णाश्रमधर्मानुष्ठानसहकृत -- वाक्यजन्यज्ञानपूर्वक -- उपासनात्मकज्ञानेन उपाधिनाशो मोक्षः - इति, १३. यादवीयाश्च --- तदेव ब्रह्म सत्यचिदचिदीश्वरात्मकं परिणमति । तम्य तादृशभेदज्ञानं संसारः । ज्ञानकर्मसमुच्चयात् भेदज्ञाननाशो - मोक्षः - इति,