पृष्ठम्:यतिराजविजयम्.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f विष्णोम्तत्पदमेल्य तत्र परमे व्योप्ति स्वयचित् स्क्राट भुडके तन विपधिता सह महानन्दाननन्तान बुधः । इति, मुक्तम्य वैभवश्च उत्कीर्तयति । क्रवात्मनः म्वश्रुपबन्धर्मोक्षादीनां समुपदेष्टा मातापितृसहस्रेभ्योऽपि वत्सलनरो वेदपुरुप एवनि, श्रीमद्यतिराजमुग्वतः सिद्धान्नयति - देहाक्षादिविलक्षणेोऽणुरजद्देो नित्येऽहमर्थोऽमल ज्ञानानन्दमयोऽप्यतन्मय इव भ्राम्यत्यविद्याऽऽवृतः । निर्वाणाय निसर्गमैहृदनिधे! न्यान्य गतिस्त्वां विना । इति । श्रीमतें वेदमैलेश्व मुखत: परमपुरुक्म्य परमकारुणिकत्वं जगदुद्रयविभक्लयलीलादिकत्वं च प्रस्तर्षि - यः प्रायश्चि मृजन् पराचि च महाभूतानि रक्षन् हरनि क्रीड्न्यद्भुतदिव्यमङ्गलगुणः श्रीमाननादिः पुमान् | सर्वं कर्तुमकर्तुमप्यपरथा कर्तुं समर्थोऽपि सन व्यार्ज किञ्चिदपेक्ष्य रक्षति जगद्विश्वव्यक्भ्थापकः । किंच, स्वेच्छानी बहुधा भक्लपि न तद्दोषेण लिप्येत म: । तत्तच्छब्दधिष्यमयं तदपृथक्सिद्धव विश्रान्तिभू: देहात्मादिनयेन येन सुफ्था भेदैकवाची गताः !! इति । मर्वज्ञाननिधेश्च तम्य करुणराशेरुपेक्षा कुतः संवैशः किममै न शक्ष्यति परित्नार्नु तथापि प्रभु । सर्वान् रक्षति यत्कटाक्षकणकापेक्षी नरानुद्धरन् संसाराम्बुनिधेः स एव हि गुरुः सर्वोत्तरं दैक्नम् |