पृष्ठम्:यतिराजविजयम्.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5. ये यजन्त पितृन देवान ब्राअणान् सहुनाशनान । सर्वभूतान्तरात्मान विष्णुमेव यजन्ति ते । फल च तल ािव लभन्न दृति मद्वचने निष्ठनम्ने न किश्चिन कचन भयमति - इति । सुनीनिमुग्क्तश्च देव ! ‘सहस्राधिकरणदृष्टपराक्रमोऽयमर्जुन इव रामानुजमते तिष्ठन , प्रतॆिज्ञानवैदिककुलपालनपत्यूहकूतान्नविजयी महाभारतरणसमर्थों भवति देवन्य ' टूनि । इहिामपुराणयोस्पवृंहणत्वमेक्मुफ्वर्यते - त्रिविधचिदनिनर्दीश्वर -- नर्छीलाभोगमोक्ष - तदुपायाः | उपवृंहिता युवाभ्यां उपभुज्यन्ते हि सद्रिरम्यथः । इति । भुक्तिमुक्तिमैमाम्यनिकयोपलो यतिराजनयोवैयमेर्ध वर्णयनि । यथा भूर्तस्तन्मयदहमेव पुरुषः पुष्यन भोगवान इल्युन्मञ्जति दुःखसिन्धुकुहर मञ्जत्यपि म्वात्मन । शृद्रज्ञानसुखात्मकोऽप्यनुभवं मतुप्यत्ययं मृढधंीः मांसासूक्वलभूत्रपूयभरितां भस्त्रीं वरस्वमेिं च । इ,ि भुक्तस्य प्रकारम् ध्यायन्न मन्यमनन्तमन्तरजडं ब्रह्मप्रारविन्देक्षणम् निष्कम्याप्य सुषुम्नयैव कृपया निर्धूतमायानुपः । 0S DDDDDDD SDDDBBu DBDD DDDgDDDB LDtgg DDD तैस्तैः कर्मभिराराध्यः तन्नर्द्दक्तमुखेन फलप्रदश्च • इल्ह् - ये जयन्तीति !: 0S DDDDDDBDBO S DuuDug SS SDDDBDSDDBiDuuDuDDDS तेषां विजय ए - महाभारः ; त य तरणम् • निर्वहणम् । अन्यश्रा, सहश्राधिकेषु रणेषु ; DDBDSDBDSS DDDDDDD SDtmmlDDDDBDBDDDuDDBS S DD महाभारतयुद्धस्य च निर्वाहक इत्यर्थः ॥ चिद्रग - बद्ध, मुक्त, नित्यरूपेण त्रिविध: 1 अविद्वर्गों - मूलप्रकृति:, काल:, शुद्धसत्यम - D gDS DDgSkLSS SLDuSgD DDDSDDDuuuBBS (iii)