पृष्ठम्:यतिराजविजयम्.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

l4 यतिराजः ----- ( शुभनिमित्तं वीक्ष्य, दक्षिणतॊ दर्शयन्, सहर्षम् ) 'शुकासितभरद्वाजहारीताः सत्पथे स्थिताः | कृष्णपक्षाः। कृने द्योगा द्विजा मे दर्शनप्रियाः । गज -- ( विमृश्य, मिर्ने कृत्वा ) मार्षिप्रियमेव यतिराजदर्शनम् । सुनीति: ---M M W सम्यगुप्त देवेन । वेदेष्वर्थनिधानानि दृश्यन्ते न हि सन्त्यपि । तत्र यद्येन दृश्येत ततु नम्यैव दर्शनम् | 'स्वस्वार्थक्षतिरिह न कचिच्छूनीनाम प्रत्यक्षप्रभृतिरपि प्रमाणवर्गः म्वार्थेषु प्रभवति निम्सफ्लचारी राजंस्ते वहति धुरं यनीश्वरेऽस्मिन् | इति । इतिहासपुराणाभ्यमनुमोदितः वेदविचारोऽपि समान्य एव - इतिं प्रतिपादयति इतिहासमुखतः S DD B SDDSBBDS kSg DuDS SDDDSguDuiJS DD BDDDS DDDDSDD LDuD DDS S DDDSLLDSS DDDDDDDD S DDDS सिद्धान्तः 2, स्क्स्वर्थेति । अत्राथमभिसन्धिः - उभयमीमांसयोरेशान्त्रत्यात , पूर्वमीमांमा त्रैवि DDS DDDD DDD S ED Kg D DDBB DDDDgDS i S मेदात् परस्रं न बाधन्ते ! उत्तरमीमांसायां च ह्मषो या, शरीरगुणमदिवादिन्यः श्रुतयः, ताः, नित्यनिरयस्याणशरीरगुणधर्मादिविषय' ; यः, तन्निषेधवादन्यः, ताः, हेयशरीरविषयाः • इति न तास परस्परविरोधः । प्रल्यक्षादिप्रमाणान्यपि प्रबलप्रमाणान्तरबाधितखषिये प्रभूमि भवन्तीति श्रामाणिक चिदचिट्रीधात्मक जगत् सत्यमेवेति ।