पृष्ठम्:यतिराजविजयम्.pdf/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपहतविषयः - दृतिप्रमेयः निक्षेपविद्या - प्रपतिविद्या निरनुक्रोग्ने. - 麻 अहिभयम् - अन्तर्वरंधः वारी - ग1झबन्धनी काष्ठा - चर्मर्षीमा मायाक्लिपिन्या - अविद्यया सुनीतिः - प्र*छन्नपात्रम् सदृहः - युविचारः शंसर्ने - प्रार्थनमू उपजापः - अन्नदः वहुमानम् - बहुप्रमाणम् जाल्मः - कुहकः अरण्यानी • भहारण्यमू मन्त्रमाया मन्त्रकपटमू मृगतृष्णा - मरीचिकाजलमू यथाञ्जातः • अज्ञः अयथाजातः - यथेष्टजनितः नरेन्द्रैः - विपवैद्यैः, अतिगन्धः - अभिभूतः तारक - कनीनिकों समये - सिद्धान्ते, काले च वैदेशिक - दशान्तरगनम् कोठ्यन्तरे - विसदृशपक्ष कठिनपद टिप्पणी 9. वर्धकी - सकलपुरषार्थच्छेदकरी सद्धिः - प्रामाणिकै: सुदृशाम् विदुयाम्, योर्ताि च ग्वण्डनहेतवः - सम्भोगचिह्नानि च चन्द्रशाला - शिरीगृहम् नीवी - शूलधनम्। मन्यासी - विवरणकरः शृङ्कपटः - वाचस्पतिः नग्नम् - दिगम्वरम् निर्वाणम् - नम्रत्वम् द्वैतमिरा - द्वैतस्थापनमार्गः कन्था -- जीर्ण कन्बलम्। लवनम् छेदनम् कतरी - छेदनी वांतूल: - वाल्या रविः । अर्कवृक्षः संशप्तक: - संग्रामादनिवर्ती अपार्थैः - असमर्थश्च रामानुजः - कृष्णश्च मैरिभाः - महिषाः विंतण्डा - परपक्षप्रक्षेिपः पैौनःपुनी - पौनःपुन्यम् पारीणः - पटीयांसः चिखण्डिषा - खण्डयितुमिच्छा समितिः - सभा, युद्धं च मिनि: -प्रमिनि: