पृष्ठम्:यतिराजविजयम्.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o 1 9, 2-v v, د کS که १६ यतििराजविजयनाटकानुबन्धः समितिः - विद्वात्सभा, युद्धं च अशुकम् - विरणम्, वस्त्रं च पदेपु - स्थानपु सुनीनि: - सामान्यविशेषादिन्याय साप्तपद्रीन्मू • सग्ल्यमू मूलमन्त्रम - श्रीमदष्टाक्षरम् अनुबन्धाः - सहायाः क्षेत्रज्ञा: · जीवः बन्दीग्राहम् - बन्द्री यथा गृह्रन्नि, तथा वर्ननीम् - क्षुद्रमार्गमू अहीरसाः - मेवकाः याम्यमू - यमलोकमार्गम उपाधयः जपाकुसुमादयः अचिरादेिं: - अर्चिर,दिमारी विश्वमुपॅ1; · विश्वचारथी' उठ्ठीच; - वित्नानम् म्वराट - अकर्मवश्यः प्रत्यचि - प्रत्यगात्मतत्त्वान्ि लब्धामिके लब्धप्रतििष्ठे, गृहंसिनग्वङ्गं च स्वयचिन्न - ज्ञानैकमयः अनार्मिकों - अप्रतिष्ठा, नासिकोरहिना च विपश्चिना - सर्वजन परा कोटिम - उन्नने पदम अक्षम् - इन्द्रयम् अनुपहिर्न - उपाधिरहिलमू परिकरः - उपकरणम् ग्निवम - मर्वमङ्गलमाणाम्पदम चिरन्-नवचः - वेदः एव कठिनपदानामर्थ: व्याग्ळ्याने प्रतिपाद्यते । तत्र थिना केचन विशेपा उपोद्धाने समुपवर्णिताः । कुत्र कुत्रचिन् नाटकलक्षणसमन्वय: विष्टपदानां विभिन्नार्थ विवरणम् , वेदान्नवाक्यानां तात्पर्यनिर्णयः, तत्र तत्र अभिसन्धीनामुद्धटनम् , सर्वत्र अवतारकाप्रदानम् , मूलग्रन्थसमर्थनैपयिकानां विपयाणां क्रीडकिरणम् - इत्यादय बहवो विशेषाः, सारसंग्रहरूपेऽस्मिन् व्याग्व्याने त्रिद्योतन्ते । ते सँर्वऽपि निर्मत्सरः पहृदयै स्वयमेव अनुभूयन्तान -- इति विस्तरभांन्या विरम्युत Z ఆళ్సా