पृष्ठम्:यतिराजविजयम्.pdf/204

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतराजविजयनाटकानुबन्धः “' काष्ठीरवः पतति किं करियूधयोर्धी संघेऽपि सम्मुखनिपातिनि सैरिमाणाम् ' ॥ ५-९ ।। 'त्रीहिंकोशः स्वात्मानमदग्ंवा किं गृहूं दहति ? (६५ पृष्ठ) " आज्ञाभङ्गो नरेन्द्राणा विदुषमुक्तिदूषणम् । पृथक्शध्या च नारीणामशास्त्रवध उच्यते || ५ ११ || ‘ महोरगे निपतन गरुड: किं मण्डूके निपनति : कन्चुक पातिनः स्वद्रो न म्यूशेत्। किं कलेवरम् ? (६६ पृष्ट). मनङ्गमेव लक्षीकुर्वन् मृगपतिः महिषे किं निपतति ? ** • प्रत्येकं मालभेदाय न रामः सन्द्धे शारान' (५-१०) ' म्फटिक: किं प्रदुष्येन वर्णभेदैलपत्रैिः ' (५-२७) ' वृश्धिकधानेन विषधर्गेऽपि हत: ' (७२ पृष्छे) ' सुनीतिरव राज्ञी महाराजशब्द स्थापयति ’ (७९, पृष्ठ, अतिभूमिं गनस्त्राणामनुरागं हर्गे तु यः । म एव भक्तिश् पेण पच्यने मेंौक्षकरणम। ६ ५5 । | ziा स्तु { अनुवन्धः ५ कठिनपद टिप्पणी महिनैः - पूर्जिन, नॉर्थीकृष्य - शास्त्रीकृष्य विद्वन - भगिनीपनि: शुण्डीरः - समर्थः संग्ल्यम् - युद्धम मानार्थयो: · प्रमाणप्रमेययोः शृण्डाल: - गजः पट्टञ्चरम - जीशैवश्वम् अञ्जीवः - जीवनम् वर्गधर्माः - अर्थकामाः नार्मीरै: - अग्रेसरैः। ईषणा - इच्छा