पृष्ठम्:यतिराजविजयम्.pdf/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहृतानि सुभक्तािनि - लोकोक्तयश्व १३ प्रायश्च सोदरत एव भय नृपाणां, दृष्ट च तद्भवति वालेिनि रावणे च। २-३। न हि कस्यापि रत्नभूतस्य द्रीषोऽस्ति । ' १०... (पुटे २-३) चन्द्रदर्शनमात्रण चन्द्रकान्तशिलाऽपि यत् । द्रर्वीभवति तन्रुसि न्निह्यति स्त्रीति नाद्भुतम् ॥ २-९ ॥ गर्दर्भवत स्ववादपंण हतासि ' (२५ पृछे) अत्र कथा व्याख्याने (१३ पुष्टे) विलिख्यते; यथा'कश्धद्रजक: क्षमकाले भक्षणार्थ व्याघ्रचर्मणा समाच्छाय गर्दर्भीं विसृष्टवान् । सा प्रयत्नसंवर्धनान् कलमान् भक्षयन्ती व्याधभयेन मञ्चगर्ने कम्बलावृर्त कलमवाचक दृष्ट गर्दभशंकया। ररास । तदा निभय तां कलमपाली जधान ' इति । ‘ छायासम्बन्धमपि न सहन्ते हि यौक्ति: ' (२७ पुटे) मतिनीतिविहीनस्य महतेऽपि विनश्यति । राज्यमित्यत्र दृष्टान्तॊ रावणस्य यथा पुरीं ।। २-२७ ।।

  • महापुरुषमुखात् प्रमाणवन्त्यैव वचांसि निस्सरन्नि (३२ पुटे)

मिथ्येति विदितैरर्थैर्न विचित् कर्तुमर्हति । म्वमलब्धयुवर्णन कि कार्य कर्णभूषणम् ॥ ३-६ । ‘ न ह्यवमात्मविदामकायें मतिरवतरनि ' (३७ पुटे) 'न हि कण्ट्रकः पादुकामभिन्दन पादतलमुछिखनि ” (४३, ६२ पुष्ठयो:) न हि कश्चिदात्तगन्धं पुष्पमवतंसयति ' (४३ पुटे) * राहुगृहीतः शशी किं तथैव तिष्ठति ? (४४ पृष्ठे) “उन्मुखेन शिरःकडूयनमेव' (४७ पुढे) * प्रणयरसपारभूमिः खलु दाम्पत्यम्' (४८ पुटे) ' भौगँव खलु नारीणा प्रथममाभरणम् " (५७ पुटे)