पृष्ठम्:यतिराजविजयम्.pdf/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

yo. यनिराजविजयनाटकानुबन्घः । योर स्d }; अत्र उदाहुनानि सुभापितानि, लोकोक्तयश्व माम्वानष तमो निहन्नि सकलप्रह्लादकारी शशी किं तावेव फलादिभिश्च तरव: किं नोपकुर्वन्ति नः । एवं वस्तु परोपकारि सकलें दृष्टाप नष्टाशयो यम्स्वार्थैकपरो भवत्ययमहं दृष्टान्तशून्यो जनः ।। १.४ ।। सुरनरतिर्यक्स्थावरदेहास्यर्थेऽपि नश्वरा एव । तत्क्षणमपि यदि जीवत् जीवतु देही परोपकारेण । १-६ । शाम्त्रपु शस्त्रपरुषा अपि नाश्वमार्ग कर्णामृनानि च भवन्ति कवीन्द्रवाचः | नाथम्य कमलमुदाहरणं नग्वे नः || १-१० ।। विगुणकृनाऽपि मुग्धैः सदपि गुणग्राहिभिम्तज्ज्ञैः । मुतावली व हृद्या सम्यक सन्धीयते विद्या । ? ?' । अन्त्र्पोऽपि रिपुराक्रामन्नसह्यः श्वच्छ्रं मानिनाम् । नेवे परागलेठीऽपि निपतन कुरुते रुजम् ।। १ २६ । प्रकृतिनिर्मले स्फटिकमर्णी प्रकृनोपराग: कियचिरं तिष्ठति ? " (८. पुटे) हिनम्य करणान्नित्यमहितेभ्यः निवारणात् । मातुरप्यधिको बन्धुः प्राप्तो धर्मोऽयमात्मनाम् ।। १-३८ ।। राहुगृहीने रजनीकर: कर्थ दृश्यते ? ' (११. पुटे) नापरैः परिभूयन्ते नद्यरण्यं पुमानपि । तं विना धीरसत्त्वैर्भैः चिरं परिचिनोति यः ।। १-४० ।।