पृष्ठम्:यतिराजविजयम्.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाटकलक्षणानां समन्वयः η και वंजस्य अन्वषणात् गर्भैसन्धिरुदाहृतः ।। ** संप्रति अमात्यराजभावयोर्विपर्ययोऽम्तु इत्यनन • गण्ड' मुदाहृनम्। 'रे वृथा पण्डिमिन्य ! फश्य: पृतमाल्मानम् ' इत्यादिन। रोपसम्बन्धवचनथ्र्पे तीठकम् निम्नपिनम् | tावै तृतीयाङ्क गर्भसन्धन्यरूपि । अवमर्शमन्धि-त:ङ्गानां समन्यः ' गीता - (विहस्य) मिथ्यादृष्टिविमोहितम्य न कदाचिदपि तत्सम्भवति : तथापि, यतिराजशष्याभ्यां प्रवश्य प्रकाशितवहनीतिवgवे ' इत्यादिना वीजन्य अवमर्शात् अवमर्शसन्धिर्निरूप्यते । प्रामातभेगावली :- आद्यन्नपद्यसंयुक्ता संस्कृतप्राकृतात्मिक। अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता । प्रतिस्कन्ध भिन्नवाक्यरीनिर्देक्यूपंचिंता । सर्व तों देवशब्दादिरया भोगाक्ली मला । इनि नछक्षणम् | एवं, चतुर्थे - पञ्चमाङ्कयोरवमर्शसन्धिनिरुप्यते । निर्वगभन्धि ~~ तदङ्गानां समन्वयः ' शुकासितभरद्वाज ' इत्यादिना बीजभ्यपगमात् निर्बहणसन्धिनिन्ध्यते । 'काले वर्षीने वासव: ' इत्यादिना प्रकृतानुगुण्येन अन्योन्यपरिभाषणात परिभापणम् । ** महाराजसैौभाग्यं कथङ्कारं वर्णयामि ' इत्यादिना नरेश्वरपर्युपासनात् प्रसादः । ' देव ! प्रसन्नस्ने भगवान् वासुदेव ' इत्यनेन वाक्यार्थपरिसमन्थ्पिा संहृतिः : ' मायावी सचिवो निरासि ' इत्यनेन वाछिलार्थप्रारुिप आनन्दः, ' काले वयंतु ' इत्यनेन शुभाशंसनरुपा प्रशतिश्च समुपवर्णिताः । ार्व पgाङ्क निर्वहरणसधिर्निरूपित | इति नाटकलक्षणसमन्वर्ये दिक्प्रदर्शिता; अन्यत्सर्वै बुद्विमद्भिः स्वयमूह्यम्