पृष्ठम्:यतिराजविजयम्.pdf/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

వrr

    • सर्वैर्विलुमविषयः ' इति श्लोकं स्वेतिवृत्तसमं सूत्रधारम्य गृहीत्वा, पात्रस्य नारदम्य प्रवेश्ात्, अत्र ** कथोद्वानः ' इति आमुखाङ्गमुक्तम् । मृणवर्णनात्। प्रवर्तकमपि भवितुमर्हनि ।

एवं प्रस्तावनया मनाक्र कन्यार्थ: सूचत एव । भुग्घमन्धि ---- तदङ्गानां ममन्वयः ` 'वैर्विश्र्मविषयः ' इत्यादिश्के सचिवोत्तमेन यीश्रेण अद्विनीयं म्वपदवैभवं सम्प्रापितॊऽमै वेदमैलिः सम्राड् खलु भविष्यति – इति सन्दर्भेण बीजन्यामरूप उपक्षेप:, ' निरस्य तिमिरम ' इत्यनन बीजम्य बहूकरणान् परिकम्:, S DBDDDS DDD DDD DDD DDDDS S DDDDSDDD टिनम् ’ इत्यनेन पैलमयेन यथा ' इत्यनेन च वीजय श्रेीयॊऽनुबन्धरुपत्वात् विलोभनम् , भेर्द्रोपजीव्यपि ' इत्यनेन ग्रुग्वदु:श्वहेतुभृतं विधानम्, त्रिदण्टुकाषाय' इत्यनेन वंजिप्रकाशनात उद्भेद:, ' आत्मारामम्य मे . क्रमित्युद्योग गाव श्रेयान्', ' तदवाग्माभिरुद्योग कार्यः ' ' महोत्सवे विष्णुपदाश्रिनानां मया विधेयो महतां द्विजानाम् ' इति च आरम्भः, बीजानुगुणास्म्भन्फपं करणं च न्यन्यानपिघानाम् । एवै. प्रथमाङ्क -- आरम्भवीजसम्बन्धरूप साङ्गो मुग्वसन्घर्निरूषनः । प्रतिमुग्घ्वंम्पन्धि ---- तदङ्गानां समन्वयः ' मथ्र्यव राज्यमविलम्र ' इनि श्लोकेन, विच्छिन्नम्य प्रकृतार्थस्य अवमर्शान चॆन्दु' रुपतिः | साधुवि*ित्तममात्येन ' इति. भगवान ! हितमेव कथितबानस ?' इनं च, परिजनवचनोत्था प्रतिः –- नर्मद्युतिः निरुपिता । एवं द्वितीयाङ्क - प्रतिमुग्वमन्धिर्निरूपितः । गर्भसन्धि - तदङ्गनभं समन्वयः । पधार्थपदवीम ' इनेि लोकेन, ' नष्टगज्योऽपि केदान्त: " इति श्रोकेन च