पृष्ठम्:यतिराजविजयम्.pdf/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाटकलक्षणानां समन्वय; स्त्रधारः - मारिषं प्रस्तुताक्षेपि म्वकार्यै ब्रूत इति, प्रम्तावनालक्षणमन्वितं भवते । तत्र 'उपकर्तुः ' इति श्लोक, आत्मविद्या - अध्यात्मविद्या, भरतमुख्य मुनयः--- ब्रह्मविदश्शुकादयः, आत्मलाभ:-जीवारमामलाम:-इत्यादयो वेदान्नौपयिका विषयाः सूच्यन्ते । प्रज्ञाशोधनाय ‘ चित्रकू 'टेनि प्रहेलिकामुक्तवान् । रसों- ब्रह्म, ' रसों वै सः ' इति श्रुतेः । भावाः -- चिदचित्पदार्थाः । वेदमैलिः-वेदान्तॊ नायकः । स्थायिभावाः - स्थावरजङ्गमाः । तेष्वन्तर्यामितया अक्लाररूपेण वा विहरति । मुक्ताः---अनादिसंसारवन्धरहिताः । '* सोऽश्नुते सर्वान् कामान् ', कामरूंध्यनुसञ्चरन्" इत्यादिपुश्रुतिपु, “ भोगमात्रसाम्यलिङ्गा " ििन सूत्रपु, च मुक्तम्य कल्याणगुणग्राहिभिः तज्ज्ञैः---मुक्तिम्बरुपज्ञैः अप्राकृते-वेदान्तविषयक्या प्राकृतलोकांतिवार्मिनि । 'तत्र नाटकधर्म पुरस्कृष्य वदान्तार्थो व्यङ्गध: ! तस्यैव प्राधान्यार्दिद काव्यं ध्वन्नेिः | इति व्याग्न्यायामुच्यते । `' बकुलाभिराम शब्देन तत्प्रबन्धो लक्ष्यते । श्रुतिः -- वेदसारः, शृकमुखाः-ब्रह्मविद. । हरिरेव तत्त्वपू–हरितत्त्वम्। तत्त्वान्नराणा हरितत्त्वविशेयणन्चात । उच्चै:-सर्वस्मात् परम । शाखाकोटिपु-काण्वमाध्यदिनावृपनिपत्यु । मानागमसीहः। तीर्थीकृत्य - शाम्त्रीकृत्य । माधवः - विष्णुः, सुरम्यः - सारवन्तः, समयःसिद्धान्तः । सुमनसः - विद्वांसः । प्रबन्धाः - ग्रन्थाः । श्रुतियुग्खर्परेः · · पूर्वाचार्यैः | पृष्टाः - पंीधिताः । षट्पदालापाः - शरणागतिमन्त्राः । सुदृशाम् - सुधियाम् ।

  • प्रपञ्च निह्नुवानमन्धकारम् – इत्यन्वयः । अनेन काव्यार्थः पृच्यते । DD DDD SDDDSSAAAS S DDDDDDSS S DuSDDD S DDD S विशिष्टाद्वैतमिति वा ' इति व्याग्व्यायां प्रतिपाद्यते ।

' शास्त्रानामधिदेवताश्ध' इति श्लोकेन भारतीवृोरङ्ग प्रराचना - प्रशासात उन्मुखीकरणम्, निरूपितम् । '* सरलवकुलाभिराम ' इति श्लोकेन रङ्गप्रसाधनं कृतं भवतिं ।। ' सुरभिसुमनःप्रबन्धाः ' इति श्लोकन वसंतर्तुवर्णनमपि कृतम् । A-8