पृष्ठम्:यतिराजविजयम्.pdf/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयनाटकानुबन्धः द्वितीयेन श्लोफेन-चक्षुःश्रवसामधिपतिरादिशेष:-शया, वेदात्मा विहगेश्वरो - वाहनम्, सर्वाणि जगन्ति - लीलाविभूति, कालकलनामूलभूतौं चन्द्रादिल्यी - लोचने, निखिलजगद्रक्षणजाकरूकता - निद्रा, नित्यनर्दष्टी निगमस्तोम: - अवतंसोत्पलम् च यम्य, स देवः रङ्गमङ्गळनिधिः श्रेयांसि भूयांसि पुष्णातु – इति वाच्यार्थ: - मङ्गलशंसनम् । अनेन - निखिलजगदुदयविभवलयलीलाय सूर्यचन्द्रनेत्रय निखिलवेदवेदान्तप्रतिपाद्यस्य पर - व्यूह - विभव - अन्तर्यामि - अर्चारुपेण पञ्चधा अवस्थितम्य अप्राकृतदिव्यमङ्गलविग्रहस्य रङ्गमङ्गलनिधेः श्रीमतो भगवतः परमपुरुषम्य अधठेतघटनासामथ्र्यरूपदिव्यप्रसूनपमिलोल्लासको वेदमौलिराप्तसचिवः : तदनुग्रहसम्पादिका च सुमतिस्तदनन्यार्हा – इति च व्यज्यते । किंच, अनन्तगरुडविष्वक्सेनादिनित्यमुक्तपरिषणिषेव्यमाणचरणनलिनम्य परमस्य पुंसः कर्णभूषण स्थानीयोऽयं वेदान्त इतेि च ध्वन्यते । तृतीयेन श्लोफेन - शिष्ट्रपरित्राणाय, दुष्टशिक्षणाय, धर्मसंस्थापनाय च दशावतारधारी मधुकैटभमर्दनों देव, वेदान्ने कुदृष्टिकुहनामुखी संरक्षनीति व्यज्यते | अनो नान्द्या मनाकू काव्यार्थ संसूच्यन इनि सबै समञ्जसम्। नांद्यनन्तरमागतेन पूर्वसदृशेन मृत्रधरेण च 'भास्वानेष' इति श्लोकंन, श्रीमनी यतिराजन्य महोदार्य, सर्वप्राणिहितङ्करत्र्व, दयाद्रहृदयता' चेति, अनेके दिव्यकल्याणगुणा व्यज्यन्ते । उत्तरत्र च यतिराजः स्वयमेव अभिधते -- ** वासो मुक्तपटच्चराणि इति श्लोकेन स्वस्य आत्यन्तिकं वैराग्यं, वेदमैलिसचिवत्वे च चिन्तादन्तुरितमानसत्वमपि स्क्म्य प्रकटथ्य, ' यद्यहमात्मारामम्य मे किमेभिर्मनोव्याक्षेपै: " इत्यारभ्य, ' तस्मादनकजीवलोकसन्नापात् एकसन्तायो क्रमियसदुद्योग एव श्रयान्' इति ग्रन्थसन्दर्भण मुक्तकण्ठम । “ अत्र चतुर्वशतिपदै: - चतुर्विशतिप्राकृनतत्वनि, पट्टिभर्वाक्यैः बद्ध - मुक्त - नित्याः, परमव्योमकालमर्वेश्वराश्च वेदान्तवेद्याः सूच्यन्ते । अत्र समवाक्यत्वेन नान्दलक्षणं च सिद्धम् । रङ्गमङ्गलनिधिरिति रङ्गप्रमाधर्न च कृतं भवति ?' इति व्याख्यायां नाटकलक्षणममन्वयप्रकार: प्रदर्शर्यते ।