पृष्ठम्:यतिराजविजयम्.pdf/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

སྒོམ་སྡོང་འ: एकमनेककृतः शुद्धः संकीर्त्तं नीचमध्यमैः । ॠद्धदेक्नुदात्तोक्त्य नीचपत्त्रप्रपेजिनः ॥ अकेशोऽङ्कद्वयस्यन्तः शेकर्षस्कोक्सूक: अन्तर्येदनिकसंस्थैः चूलिकार्थस्त्र सूचना । अङ्कान्तपत्रैरङ्काये छिन्नाङ्कग्यार्थसूचनात्। अङ्कावतारस्वङ्कान्ते पात्राङ्कम्यविभागतः । एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ इति | विस्तरस्तु दशरूपकादौ द्रष्टव्यः ॥ ! श्रीरस्ता !! अनुबन्धः ४ नाटकलक्षप्म्रनमित्र समन्बः चान्द्या कांच्यर्थकांचनम्। प्रथमश्लोकेन---राधया सह सुतस्सन् श्रीकृष्णः, श्रीमूनीलादेवीरुत्स्वभावितवान् । तन्निशम्य राधया निर्भत्सितः, स रसिकावतंसः क्रीडाविष्टः श्रीकृष्णः तत्यरमेव तद्वयपदिशन् तां तोषयामास-इति विशिष्टोऽर्थः प्रतिपाद्यते । अनेन – माकाकादेन राजा वेदमैळिः, यतिराजस्य समीपे ** मन्दस्मितं च नयनम् ?" (२-२५) इत्यादिना उत्स्बप्बाथिक्छन् । यतिसजेन संदर्शितसूत्रमार्गानुसरिया सुनीत्य निर्भसित:, DDDDDDuYuDODBBB DDDDD DDDDDDS DDD DDDS पुण्डरीकम्' (४-१३) इत्याना सुमतिविषये तमबुसमें प्रकटयति - इति नाटकस्य प्रकृतः कथाशः सम्यग् व्यज्यत ।