पृष्ठम्:यतिराजविजयम्.pdf/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराञ्जबिजयनाटकानुबन्धः पञ्च अर्थप्रकृतयः स्तोकोदिष्टः कार्थहेतुबजे विस्तार्थनेकथा । अवान्तरार्थविच्छेदे बिन्दुस्च्छेदकरणम् । प्रतिपाद्यकथाङ्ग स्यात् पताका व्याषेिनी कथा । अव्यापिनी प्रकस्काि, कार्य निर्वाहकृत्फले । مین--سمیہ Hz d (१) मुखें बीजसमुत्पत्ति: नानार्थस्ससम्भक । अङ्गानि द्वादशैतस्य बी-मरम्भसमन्वकत् । (२) लक्ष्यलक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुर्ख मतम् । बिन्दुप्रयत्नानुगमाढङ्गन्यस्य त्रये दश । (३) गर्भन्तु दृश्नटव बीजयन्वेषण मुडः। अस्माप्त्याशफ्ताकनुगुण्यंनाङ्पकल्पनम् । (४) गर्भसन्धैौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्श: सन्धिरिष्यते । नियताप्तिप्रकर्युक्तैरङ्गान्यत्र त्रयोदश । (५) बीजवन्तो मुखाद्यर्थी विप्रकीर्णा यथायथम् । ऐकाथ्र्यमुपनीयन्ते यत्र निर्वहण हि तत्। फलतिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश। इति । वस्तु--सूच्यम्, असूच्यं चेतेि द्विधा ।। सूच्यं च पञ्चभिः प्रकरैः । حسس-| अर्थोपक्षेपकैः सूच्यं फछभः प्रतिपादयेत् । विष्कम - चूलिका - अकाय - अक्कर -मवेशकै: । वृत्तवर्तिष्यमाणानां कथांशानां निद्दशैकः । संक्षेपार्थस्तु विष्कन्भो मध्यपत्नमयोजितः [।