पृष्ठम्:यतिराजविजयम्.pdf/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयनाटकानुचन्धः अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् । कीर्त्तिकामो महोत्साहः ऋध्यास्त्राता महीपतिः । प्ररव्यातवेशो राजर्षिः दिव्यो वा यत्र नायकः । तत्प्रख्यातं विधातव्यं वृत्तमत्त्राधिकारिकम् । यत्तत्त्रानुचित विचिन्नायकस्य रसस्य वा । विरुद्ध तत् परित्याज्यमन्यथा वा प्रकल्पयेत् । आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च । खण्डश, सन्धिसंज्ञांध विभागानपि खण्डयेत् । तत्रैवं विभक्तं--- आदैौ विष्कम्भकं कुर्यात् , अङ्कं वा कार्ययुक्तितः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा सन्दर्शयेच्छेमें कुर्याद्विष्कम्भक तदा । यदा तु सरसं वस्तु मूलदेव प्रवर्तते । आादावव तदाऽङ्कः स्यादामुखाक्षेपसंश्रयः । ) अङ्कलक्षणमू( - سسسسس جة : प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्क नानाप्रकारार्थसंविधानरसाश्रयः । तत्र च . अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः । गृहीतमुक्तैः कर्तव्यं अङ्गिनः परिपोषणम् | न चातिरसती वस्तु दूरं विच्छिन्नतां नयेत्। रसं वा न तिरोदध्यात् वस्त्वलङ्कारलक्षणैः ।