पृष्ठम्:यतिराजविजयम्.pdf/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नष्टलक्षरसंहः एतत्सवैमुक्त दशरूपके भारती संस्कृतआयों क्वापरो नष्टाश्रयः । भेदैः अरोचनायुक्तैर्बत्रीिप्रहसनामुखैः ? उन्मुखीकरणे तत्र ब्रमशस्मतः प्ररोचन । वीथी प्रहसनं चापेि भ्वष्घसङ्गेऽभिधास्यते । वीथ्यङ्गान्वामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावक्तः । सूत्नधारो नर्टी बूते मारिर्ष वा विदृषकम् । स्वकायै अस्तुताक्षेपिषे चित्रोत्तश्च अत्तदामुखम् । प्रस्तावना वा, तत्र स्युः कथोद्धातः प्रवृत्तकम् । प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश । तत्र कथोद्धतः--- स्वेतिवृत्तसमं ऋक्यं अथै बच मत्र सूत्रमः । गृहीत्वा प्रविशेत् पलं कथोद्धातोः द्विधैव सः । সঙ্গ মালুম্বাক্ষসৰু कालसाम्यसमाक्षिप्तप्रवेश स्यात् प्रवृत्तकम् । अथ प्रयोगातिशयः--- एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः । पात्त्रप्रवेशो यत्रैष प्रयोगातिशयो मतः । अथ वीथ्यङ्गानि--- उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् । वकेल्यक्लेि मण्ड्मवस्यान्तिनलिके ! BDDDDBDBDDDD DDD SS DD S एषामन्मत्तमेनार्थे पचत्रं चाक्षिप्य सूत्रभृत् । प्रस्ताक्नान्ने निर्मच्छेत्तले वस्तु प्रपछयेत् ।