पृष्ठम्:यतिराजविजयम्.pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञान ज्ञेयादिहीन भवति यदपद संविदां निर्विोपें मन्यं तद्ब्रह्म, मिथ्या तदितरस्क्लिं कोऽन्यथा वक्तुमीशाः । इति मायावादिमतमू : 'ब्रर्गैकं तत्त्वमेतद्बहुविधचिदचित्तन्नियन्तृप्रभेदात् मत्वं सर्वांनृवृत्त मणिपु परिमलन्यायोऽचित्पदार्थ चैतन्य विप्रकाश श्रुनिहि क्षिये स्थापिता यादवेन ! दृति यादवप्रकाशमनम् ; ब्रकें सदुपधिभेदभिदुरं जीवत्वमभ्येति तत् जीवश्वे च विपत्तयोऽनुपहिनं ब्रर्दैव ग्रार्थे शिवम् । ब्रह्रैक्य खलु मुक्तरेलदविलोपाधिक्षये देहिनाम कर्मज्ञानसमुच्चयादिथमिनि त्रयन्तराज्यम्थतिः । इति भास्करमतश्चेति, तत्तन्मतप्रक्रयाः सभ्यक् संगृहीताः । तेषां खण्डनप्रक्रिया एतेषां मतानां खण्डनप्रकारोऽपि सुभगसुन्दरसन्दर्भण न्यरूप्यक्म - “ स्वकविरोधम्सया चेन्। सर्व शून्य मृपेनि वाक । सर्व जीक्ष्यसत्या चेंतू मृषा सर्षेऽति किं विषम ? इत्यनेन बँौद्धमायावादमतयो:, आकारमेदसम्पद्यमेतदस्क्लि निविशेक्क्तुकदनस्ते न सम्भकते । 0SDDDDD SJiDBDDD D DBBD S DBK DBBDBDD DTOODS DDDD gD S DDB DiS DDDD SDSYDDD g S DBDDD LTLLS uDS DBS BDDig uuDD LBB SL BO SDDDYB DiBDS DODuDuDB Y D BSDEDB DDD SS DDDBDBBDBDB DBDDD DBD fo