पृष्ठम्:यतिराजविजयम्.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति माध्यमिकमनम् ः शब्दैकशेषक्पुषम्मकलाश्व वेदा: विश्र निरीश्वरमिद न परे च लोकः । इत्यादि चिन्तयति वेदविचार एषः । इति मीमामकमनम् ; तत्त्वमर्मीतिं ब्रुवर्ती श्रुतिरेव भ्रूतुकेतुमुद्दिश्य । परजीवयरभेदं ब्रुक्तम्ते भवति विक्रमपताका। 'ब्रआस्वमेकमादाय समिनैी विहरलहम् ! ग्वण्ड्यामि जगत्सर्व पट्टिन्ये मम दृश्यताम् | 'यस्मिन्नयम्नमेतत् त्रिभुवनमस्विलं यश्च पश्यत्यविद्या मुग्धं म्वाध्यस्तमेतद्यदपि निजवपुर्वक्षिणे मुच्यते यत् । S DDYSYKSS SD S S DD KSYYDSDDDuuD ig SSYYS0KS DD DDD DuDYYuuYS DDDDSBtmLLu DSS guS AttS EK E वर्तत इति संमतिः · विद्वत्सभा, युद्धं ब ।। S uuu B S uuBDD DDS tlDB DDBDES DLLBS gggS DgEtDDDDDD SS DS TDBrrSB S SE S DDt DDDggS तत्र ' नेह नानास्ति कि.ञ्चन ' যোধপুলিয়ন্স” দ্বীপে ব্ল্যান্য ব্যাখ্যািদ; খিাগুৰিদ প্রশ্ন ধৰ্ম্মম | ggYDDg DDYuDBB DugDDDBDDttEDBSDDSBDSDDuSS DgDES DDDSSuD S gK BDLDDD DBDB SSDDDSLSLBDDDu gDDDuBYS या पश्यतीति । खव्य-िरिकद्दर्शने हेतुमाहू-अविद्यामुग्ध'म'त । तम्य कदा अद्यिा. DgDD S DDDSSBDD DD DtSSg ggS BBSDB DS ttttt D gS DSBB gDDDuDiDguDuDBiBBDDDS DBYS DDDS HES DDDlDuDBD Stg D DtDBtBB DDD DDDDtSGt ttS BLBBLES BDDDDDDS DBS S yyDDD SgLLt SS S uDBDB DDDD DBDSH DS iD LBBDDSSYL S tDBtutgg DDB S DDD DSS DBDD Dt iDS DDDSBiBB S DDmD S SSSS BDDD DD SSD BOBDBBD YBt SE DODiDD DDDtu SGG BBBS उकार्थं द्रढयति - कोऽन्यथेति ! विस्तरस्तु शस्त्रॆ द्रश्रम्य: ! दमर्थमप्तकं हि शाश्त्र तिपाद्यम् ।