पृष्ठम्:यतिराजविजयम्.pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 धर्मरक्षणार्थे श्रीमद्यतिराजम्य प्रतिज्ञामपि वर्णयति, एवम् - ' 'निशाननिम्रिशकठोरधरेर्विन्य वेदप्रतिकूलमूहै: । महोत्सवी विष्णुपदाश्रितानां मया विधेयी महतां द्विजानाम्।"इति । इतरेषां मतानां निरूपणप्रक्रिया मतानां चावकादीनां तत्ववर्णनमपि नितरां सहृदयविद्वन्मानसराजहंसान रम्यनि । यथा हि - भडुने वेति च देह एव सुमहाभूतानि तेप्वेव धी: किवादी मदशतिवत क्रतुफले भक्ता न कोऽपि थिन: । दग्धः किं पुनरभ्युपैति नियर्मो न कापि जीवेल्स्रुग्वम् यावलीवति जीवित नरपति: न्यायी बल केवलम् । इति चार्गकमतम् ; चिन्मात्रमावयोस्तत्त्वं मिथ्यैवाऽऽविद्यकं जगत् । ततु मित्रम्य मे नित्यं चिन्मात्रं क्षणिकं मम । इति येोगाचार मागावादमते ? यद्वैभाषिकभापित यदपि वा सैत्रान्तिके सूत्रितम येोगाचारविचारणा च सरणि; सिद्धानसीधम्य नः । तज्ज्ञानं च मृषैव विश्ववदिति व्यक्तं ब्रुवन्निर्भये। मत्यार्थ भव नान्यथा तव गतिर्विश्वाफ्लापार्थिनः । 1. ऊहैः तर्कैः । कठोरधारै: • कठोरमार्गे: । द्विजाः · विप्रा:, पक्षिणः • मांसभुजः । 2. पञ्चभूतात्मकं देहे ज्ञानमुत्पद्यते पाकविशेषान् कि0:ादौ मदशनवत् । किञ्श्वम् - सुराDBDD SS SDDDDSS DL DD BDBDDDDD DDD S DB DDD DDDSSS ggD पुरुषार्थे । नास्ति परलोक । बुद्धिसामथ्र्यरहितम्य जीवनोपायो धर्म: - इति हि लोधयतम् । बाससि खर्ग , म्रियः खगै:- इनि कबन्धमीमांसका (वेदोत्तरभागम्य प्रमण्यानी DBDB DDDDSSiBDDDDDDOS t DuDDDSS gBDBDDD gD वे६: ! तत्र मन्त्रार्थवादेषु र्हि देवता - तल्लिं क - सर्वेश्वरादिसिद्धः. ।। विभोऽद्याकल्पितः ; ज्ञानमेव सत्यम् - इति बौद्धमार्गः ॥ वेदान्तप्रतिपाद्यं सर्वं असत् : विज्ञानमेव सत्यम्; एतश्च विज्ञ नं वेदान्तविषयम - इति राहुमीमांसवः (वेदपूर्वभागस्य प्रमाभ्यनीकारात् अद्वैनि राहुमीभासका इन्युय्यन्तै) ।