पृष्ठम्:यतिराजविजयम्.pdf/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनश्च श्रीमद्यतिराजमुखतो माधक्समय (अभिजिन्मुहर्तम , श्रीवैष्णव सिद्धान्तं च ) मृदुमधुरस्वनं वर्णयति - “ 'सुखशीतलाः समीराः श्रुनिमधुरा बालकोकिललपाः । तरवोऽपि पुप्पसुभगाः, माश्रवसमयो न कम्य बहुमान्यः | इति, धर्ममुम्बतश्च -- मर्त्रङ्कषप्रतापां श्वविघ्य वैष्णवीं श्रैला, यदिदानीम् ' कुदृष्टिभि: शिवेलकमूलैं: श्रुतिकट्रतिभिः । तेजसा दुर्निरीक्ष्योऽयं वैष्णवः समयोऽभिजित् । इति च । आदित्यज्योतििरपि, परमात्र्यम - क्षीरसागरादिक्त् परमपुरुषस्य विशेषमन्निधानम्थानमिति * उद्वयं तमसस्परि ' इत्यादिश्रुतिसिद्धं स्मारयन् वर्णयति ; यथा – जगच्चक्षुरिदं ज्योतिरनञ्जनमनामयम् । वैष्णर्वैरेव तेजेीभिः वर्धते दीप्ततारकम् | उन्नामधेयमुत्फछपुण्डरीकविलेचनम्। पश्यन्ति हि परं ज्योतिः केचिदत्र हिरण्मयम् | इति । 1. श्लोकद्वयेन माधवममयः ‘jच्यते । वेला काली, मर्यादा च । कुफ्रिभि: - चॆदम्। अन्यथार्थवादिभिः ! शिवो • रुद्रः, शिवागमप्रजेता । उन्ट्रकः · वैशेषिकप्रणेता । श्रुतिक्ट्रस्तभि: - वेदविरुद्धवाक्यैः ।। ‘* अभितो जय " तीति अभिजित । अन्यत्र, शिवो गोमायुः, उलूकादयो दिवान्धाः, अभिजिन्मुहूर्तो वैष्णवः । मध्यमेन तेजसा } 0SK DDugD DDBYS DDD DDS DDD DDD DDS LDD DD S DDBDgDDSLtzDYSiS DDD S इदमग्नाग्रते छान्दोग्ये- (१-६-६) य एषोऽन्तरादिये हिरण्मय: पुरुषो दृश्यते हिरण्बश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वे एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिशी, तस्योदिति नाम, स एष सर्वेभ्यः पाप्मभ्य उदित', उदेति ह वै सर्वॆभ्यः पाप्मभ्यो म एव केद, तस्मर्क् साम च गेष्ञौ - इत्यधिदैकताम् । अथाध्यात्ममपि, अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, सैर्हु तत्साम तदुक्थ्यं तद्यजुस्तड्रह्म, तस्यैतस्य तदेव रूपं यदमृभ्य रूपं यन्मुध्य गेष्णौ, तौ गेध्गौ, थश्राम तभाम• इति |