पृष्ठम्:यतिराजविजयम्.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

olッz-yv」 ~5 Sb ફ૬ यतिराजविजयनाटकानुबन्धः समितिः - विद्वात्सभा, युद्धं च अंशुकम् - किरणम्, वस्त्रं च पदेषु - स्थार्नेषु सुनीतिः - सामान्यविशेषादिन्यायः सासपदीनम् । सरळयमू मूलमन्त्रम् - श्रीमदष्टाक्षरम अनुबन्धाः - सहायाः क्षेत्रज्ञाः - जीवाः बन्दीग्राहम् - बन्दी यथा गृह्रन्ति, तथा वर्तनीम् - क्षुद्रमार्गम अहोरसी: - सेक्क: याग्यम् - यमलोकमार्गम अपाधयः , जपाकुसुमादयः अर्चिरादिः - अर्चिरादिमागैः विश्वमुपी: - विश्वचोरयो: उठ्ठीच: - विनानमू स्वराट्टि - अकर्मवश्यः प्रत्यश्चि - प्रत्यगात्मतत्त्वानि लब्थासिके लब्धप्रतिछे, गृहीतस्वङ्ग च स्वयचित - ज्ञानैकमय: अनामिका - अप्रतिष्ठा, नासिकरहना च विपधिना - सर्वज्ञन परा कोटिम् - उन्नने पदम अक्षम् - इंद्रयम् अनुपहिने - उपाधिरहितम परिकर. - उपकरणम शिवम् - सर्वमङ्गलगुणाम्पदम चिरन्तनवचः - वेदः एवं कठिनपदानामर्थ: व्याग्ल्याने प्रतिपाद्यने । तत्र स्थिता. केचिन विशेषा उपोद्धाने समुपवर्णिता: । कुत्र कुत्रचित्तू नाट्कलक्षणसमन्वयः, श्टाद्वानां विभिन्नार्थ विवरणम् , वदान्नवाक्यानां तात्पर्यनिर्णयः, तत्र तत्र अभिसन्धीनामुद्वटनम् , सर्वत्र अवतारकाप्रदानम् , मूलग्रन्थसमर्थनैपयिकानां विषयाणां क्रीईीकरणम् - इत्यादयो बहवो विश्ोषाः, सारसंग्रहरुपेऽस्मिन् व्याम्ल्याने विद्योतन्ते । ते सर्वेऽपि निर्मत्सरैः , α : ξ : ξ : ,