पृष्ठम्:यतिराजविजयम्.pdf/179

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः &\s तदर्थविचार इति । श्रीभाष्यविषयः कश्चिद् ग्रन्थः सुदर्शनेन कृतः । कोशः - शास्त्रसंपुटिका, अर्थशाला च । पत्सकुलै - गोत्रै, तर्णकसफूहश्च । रामा नुज! • कृष्णश्च । स्व - भत्तयोः प्रतिज्ञयोः भक्तप्रतिज्ञां प्रतिपालयन् , स्वप्रतिज्ञां विहाय शस्त्रं गृहीतवान् इत्याह - भीष्मेति | प्रकृतिस्वरूपमाह --- तमो यदिति ! असमात् तमसस्त्रिगुणात्मको महान् : तस्मात् त्रिविधोऽहङ्कारश्च असीत् । बहुविधम् -- चक्षुरादिज्ञानेन्द्रियाणि पञ्च, वागादिकर्मेन्द्रियाणि पञ्च, मनश्च, शब्दादितन्मात्राणि च पञ्चेति, पोडशविधम् ! ततस्तेषु पञ्चभ्यः - तामसाहङ्करेभ्यः तन्मात्रेभ्यः । परिकरः - उपकरणम् । आक्षेपमुखेन भगवनस्तर्कापरिच्छेद्यत्वमाह - विभुश्वेदिति । अणुषु - जीवेषु अन्तरवस्थानं अंशेन वा, कात्स्न्र्येन वा । पूर्वत्र सांशत्वेन अनित्यत्वप्रसङ्ग; । उत्तरत्र अल्पपरिमाणे महत्परिमाणान्तर्भावानुपपत्तिः । न हि सर्प, शैलान्तर्भावः । कात्स्न्र्थेन एकवृत्तैौ च, अन्यत्र पदार्थे वृत्तिर्न स्यात् ! अथाणुपरिमाणो भगवान्; तर्हि, कथं विश्वव्याप्तिः स्यात्; न हि अल्पपरिमाणः, एकत्र सन्, अन्यत्त्रापि भवति : धटादिषु अतद्दृष्टेः । अथ परिमाणद्वयवान् ; नैतदुपपन्नम् ; एकम्य विरुद्धाकारद्वयानुपपत्तेः । न हि एक एब शुको नीलश्व । तर्हि तस्य द्वयमपि नास्तीति चेतू, द्रव्यस्य सतस्तस्य परिमाणद्वयाभावेन द्रव्यता न स्यात् । नह्यद्रव्यं भगवान्, सर्वज्ञादिगुणाधारत्वात्; अतस्त्वां ** अन्तवैहिश्च तत्सर्वे व्याप्य नारायणः ग्थितः ' इति श्रुतिः कथं निरणैपीत् । परिहारस्तु— जातिरपि व्यक्तिपु वर्तमाना प्रतिव्यक्ति निरंशत्वात् परिसमाप्य वर्तते । एवं सर्वशक्तिः ईश्वरो वर्तताम् । किं च, शास्रैकसमधिगम्येऽर्थे प्रत्यक्षादि, स्वाविषयत्वात् साधनबाधनक्षमं न भवति । तत्र शास्त्रमेव प्रमाणम् । तच्च -- ** यच्च किंचित् ', य आत्मनि ' इत्यादि । न हि वचनविरोधे न्यायश्च प्रभवति ।