पृष्ठम्:यतिराजविजयम्.pdf/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8と यतिराजविजयव्याख्या रत्रदीपिका चिरन्तनधची - वेदः। अत्र, परत्व - सैौलभ्ये उत्के । भोगमोक्षानुभूति - तदुपायैौ च त्वमेवेति स्तैौति -- साम्राज्येति । अत्र, दर्शनं - शास्त्रम् : शुभं दर्शनं यस्येति ** सुदर्शन इति; तदवतारश्च यनिराजः । मानार्थानाम् - प्रमाणप्रमेयानाम् । मत्पैः - एकभवैः । मानार्थैर्यैश्च । सम्राट् - स्वाधीनसकलार्थः । तत्र हेतुमाह – अयथाप्याद् इति । कञ्चिदिति । मन्त्रार्थवादादिरूपेषु संर्वेषु वेदार्थेषु परमार्थतः प्रामाण्याभ्युपगमादिनि भावः । मन्त्रित्यम् - अर्थनिर्वाहकत्वम् । इति, यत्किञ्चिदस्माभिरुपात्तम् : अन्यच्च सर्वमध्यात्मनाटकतत्त्वविद्विः स्वय मृहनीयमू । इनि, श्री यतिराजविजय - अपरनामधेयस्य श्री वेदान्तविलासनाटकीय टीकायां रत्नदीपिकाग्न्थयां षष्ठोऽङ्कः समाप्तः ग्रन्थश्च परिसमाम; နှီး