पृष्ठम्:यतिराजविजयम्.pdf/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ यतराजविजयव्याख्या रत्रदीपिका अणुः - “ एषोऽणुरात्मा चेतसा वेदितव्यः ' इति श्रुतेः । अजडः - अनन्याधीनप्रकाशः ज्ञानस्वरूपः । नित्यः - सर्वकालसम्बन्धी । अहमर्थः - अहमिति ज्ञानशब्दयोरनारोपिनो विषयः । अतएव प्रत्यक् । अतन्५य इन्न - अज्ञानदुःखमलरूप इव, प्रकृनिधर्माध्यासात् यो भ्राम्यति। तमो - मोह - महामोह • तामिस्र - अन्धतामिस्राः - पञ्चङ्केशाः । भेदस्तमसोऽष्टविधः, मेहस्य च । दशविधो महामहः । तामि स्त्रोऽष्टादशधा ; तथा भवति अन्धतामस्र इति, तद्भेदाः सांख्ये द्रष्टव्याः । त एव तम आदयः – अविद्याऽस्मितारागद्वेपा इत्युच्यन्ते । जात्यायुर्भोगाः - विपाकः । तापत्रयविनाशो - निर्वाणम् । निरशियानन्दानुभूनिर्वा । मातापितृसहलेभ्यो वत्सलतरं शास्त्रमित्याह - निसर्गेनि | तदृगुरोरपि समानमिति आह -- अन्योन्यमिति । सर्वैश्व•दपि गुरोरतिशयमाह -- सर्वज्ञ इति ! शुभनिमितमाह - श्रात: केऽपीति । शैव - पाशुपत - कापाल - कालामुखा इ,ि चत्वारः शैवाः । सौत्रान्तिक वैभाषिक · योगाचार - माध्यमिक इनेिं, शाक्याश्वत्वारः । आसिका - प्रतिष्ठा । ਜSਸ | एतन तर्कम्य बुद्धिमदपेक्षया प्रतिष्ठाराहित्यमुक्तम् । ' तर्काप्रतिष्ठाना 'दिति सूत्रम् । बुद्धबलान्नासिकविच्छेदोऽपि स्फुरति । श्रुतिः - वेदः, श्रेोत्रं च । दर्शनं - शाश्त्रं, आलोचनं च । अवैदिकं शास्त्रं त्याज्यमिति भावः । यथाधिकारं - भक्तिः, प्रपतिश्च । भक्तिप्रपतिनिष्ठयोरुभयोरपि मुक्तिं दर्शयति - गुणपञ्जरेति । शुकोऽपि प्रपत्तिनिष्ठः । गृणन् कृष्णेति भक्तिनिष्ठः : नामसंकीर्तनस्य नवविधभक्तश्यन्तर्भावात् । अत्र पक्षिसमाधिश्च व्यज्यते । वेदान्तविपये मुतानां कृतज्ञतामाह - स्तुवन्तीति ।