पृष्ठम्:यतिराजविजयम्.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठेऽङ्कः २३ इह - परमपदे । त्रिविधानि - नित्यमुक्तपरब्रह्मभेदेन । स्वयं ज्योतींषि - स्वयंप्रकाशानि । प्रत्यश्चि - प्रत्यगात्मतत्त्वानि ! बद्धवर्ग उच्यते - तम इति । तमः - प्रकृति: अज्ञानं वा । देहाद्यभिमानेन स्वात्मप्रतिकूलानि । तेषां वर्गः । देहद्विारेण प्रतिसञ्चरः | मानाधिकः---मानीष्वधिकः ! मज्जीवितं च त्वयि - सर्वं त्वदायत्तमिति यावत् । साक्षान्मोक्षप्रदानं च ज्ञानम्यैव ; तत्कारणत्वात् वेदान्तस्य च । चतुर्थाझे सुमप्यनुनयसमये 'यतिराजेन सह - एवं मन्त्रने देवे 'नेनि स्ववाक्यसत्यतां स्मारयति - स्मृतिमभिनीयेतेि । प्राधान्य पतिप्रसादलब्धमित्याह - देवराजमहिपीति । लब्ध विशदयति - काल भूति । तद्विवशानेि - कालविवशानि । तत्कमणि - पुण्यपापरूपाणि। महदादिरूपेण जगद्रपिणी । अजर्ड - स्वसत्तयां स्वेनैव भासमानम् ।

    • स्वसक्ताभासकं सत्त्वम्, गुणसत्त्वाद्विलक्षण मिति कथितं शुद्धसत्त्वमेतत् । मूलप्रकृतिकालै हि जडौ, स्वसतायां ज्ञानेनैव प्रकाश्यत्वात् । श्यामलमित्यनेन दिव्यमङ्गलविग्रहयोग उक्तः ! सर्पीग्निः ~~ सहपानम् ! समानमॆ गा इत्यर्थः । * भोगमात्रसाम्यलिङ्गात् ')' , '* निरञ्जनः परमं साग्र्यमुपै नीति सृत्रात्, श्रुतेश्च ।

ते नित्यमुक्ताः स्वानुरागं सन्धुक्षयन्ति - किं मामिति । राजा स्वानुरागातिशयं दर्शयति - अस्मन्केळीति ! रहस्यबन्धुः ।। ** दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मानः ' इति, तद्विलक्षणस्वरुपाविर्भावलक्षणे मोक्षस्वरूपमिल्याह - अभलामिति । अनादिप्रकृतिसम्बन्धविरहिता मुक्ताः । तेषामेकया आक्ल्या उपशोभत इति, आवल्युपशोभितम् । प्रकाशमेव तामनुभवितुमनुरागी, तदुपायभूतयोः उभयोरावयो. परस्परप्रणयातिशयं वाञ्छतीत्याह - रागवृद्धिमिति । तन्निमित्त मुग्व मम करान्नापनेतव्यमिति भावः । ‘ ते ये शतम् , ते ये शत'मिति तुलया - तारतम्येन । अधधुर्त-निश्चितA - 5