पृष्ठम्:यतिराजविजयम्.pdf/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R यतिराजविजयव्याख्या रत्रदीपिका सहस्रेष्वधिकरणेषु · धर्मनिर्णयस्थानेषु । प्रत्यृहवृत्तान्ताः - प्रतिकूलः तर्कसिद्धान्ताः । तेषां विजय एव - महाभारः ; तस्य तरणं - निर्वहणम् । अन्यत्र, सहस्राधिकेषु रणेषु ; रामानुजः - कृष्णः ; तन्मतानुसारेणैव स्वप्रतिज्ञातवैदिकप्रविप्नभूतयमविजयः । विजयस्य, महाभारतयुद्धस्य च निर्वाहकः इत्यर्थः । भदेकार्थः -- भवत्प्रयोजनैकपरः । अथातो धर्मजिज्ञासा - इत्युपक्रमात् धर्मपाः । चिद्धर्गो --- बद्ध - मुक्त - नित्यरूपेण त्रिविधः । अचिद्वर्गो · मूलप्रकृतिः, कालः, शुद्धसत्त्वम् - इति त्रिविधः । तयोरीशः - तदीशः । तल्लीला - ईश्वरस्य लीला जगत्सृष्टिसंहारादिं । ' इतिहासपुराणाभ्यां वेदं समुपह्वहयेत'; इत्थमाह• उपवृंहिताः - विस्त|- रिता इति । क्षेत्रज्ञाः---जीवाः । वर्तर्नीं - क्षुद्रमार्गम् । याम्यं - यमलोकमार्गम् । अर्निरादिः - मार्गः : अत्र पान्था मुक्ताः । 'अर्चेिरहप्सितपक्षानुदगयनाब्दमरुदकेंदृन् । अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः । उड्रोच: -वितानम् । राजाज्ञां - सदाचारव्यवहारप्रायश्चितानि, इति बुद्वा। श्रूयमाणशब्दातिरेकेण तदभिव्यङ्गयतया अभिमतस्य स्फोटस्य दुर्निर्वहत्वात् व्याधिरिति स्फोट उत्तः । वर्णसमुदायः – फदम् : तस्य सेवा - शोधनम् ! प्रकृतिप्रत्ययानुगुण्येन व्युत्पतिः ! प्रत्ययो विश्वासश्च । सर्वपदार्थीऽपि प्रमितेरेव विषयः । तत्करिणत्वाच्छळदस्यापि इत्यभिप्रायन्नाह - न्वन्सखीमेवेति | सुमतििवरहे, तत्संयोगे च फलमुत्प्रेक्षते - गच्छन्त्येति । पश्चोपनिषन्मन्त्रप्रतिपाद्य - पञ्चतत्त्वमयतया पश्चोपनिषन्मयम् । 1. ' नडादूर - अग्मळ' इति प्रसिद्धानां श्रीमद्वात्स्यवरदमिश्रणामर्य श्लोकः ।