पृष्ठम्:यतिराजविजयम्.pdf/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टोऽङ्कः ३१ राजा शास्तैक्य किं न्यायमित निरूपयेत्याह - सुनीतिपुग्वमिति । सुनीतिः तन्याय्यमियाह --- मूलमन्त्रीति । मूलमन्त्र श्रीमदष्टाक्षरम्। प्रधानमन्त्रीं वा | यरािजः, तत्र वेद्वान्तोपर्तृहणतया मृत्रकृत्प्रणीते महाभारते शास्त्रैक्यमुच्यत इति, भावेनाह - पश्चपो वेद इति | दुष्टमन्त्रिणः -- · मायावाद - भट्टप्रभृतयः । दृक्हािसार्थवादप्रमाण्यम्वीकारे हेतृद्धयमाह - मन्ठेति ! मन्त्रव्राह्मणदेवनापरतया, अभिज्ञातया वा अत्यद्भुजैः उञ्छेकैः तद्गुणवर्णनैः - - तेषां विध्यङ्गभूतमन्त्रादीनां गुणवर्णनैः । त्रैलोक्यं तस्मिन् स्वप्रधानभृते विश्रैौ प्रवणाय - बद्वीकुर्वन्नयमर्थवादं तव प्रभुतया संमतम्य विधेरपि सम्मान्यः । अत्र - अर्थवादे, वैयर्थ्यापादनं विधिवैयथ्र्यापादनमेव पर्यवम्येन्। सोऽर्थवादश्चतुर्विधः -- (१) निन्दा, (२) प्रोसा, (३) परकृतिः, (४) पुराकल्पः - इति ।।' स भूरिति व्याहरतू' इत्यादिर्मन्त्रार्थवादः', 'वायुर्वे क्षेपिग्रे ' नि देवना परेऽर्थवाद: - इत्युभे - प्रशसे । ' मर्देव सौम्य' इत्यादि: पुराकपः । ब्राह्मणे -- विधिवाक्यम् । ब्राह्मणश्शेपोऽर्थवादः । द्रस्थेऽपि । 'सदेव सौम्येदमग्र आर्यात्' इत्यादिषु जगत्कारणवाक्येषु विंध्यदशैनेऽपि । अनन्यसुलभैः-प्रमाणान्नरप्रासैः । ग1जानं - वेदमैलिम् । विधिनिर्द्विशेपम् - अपूर्वार्थप्रतिपादकतया विधिवत् संमाननीयः : प्रमाणयितव्य इति यावत् । अत्रार्थवादस्य पूज्यपुरुपलक्षणे च द्रष्टव्यम् । तथा मनीति। अर्थवादसिद्धदेवता - तथ्रेककिचित्कारे ततद्देवतान्तर्यामितया अवस्थिती विष्णुरेव तैस्तैः कर्मभिराराध्यः, तत्तदेवतामुखेन फलप्रदश्च-इत्याह - ये यजन्तीति ; आशुमोक्षपदवीं - ज्ञानोत्पतिहेतुभूतकर्मानुष्ठानं विना, स्मरणेनापि सद्य मोक्षग्रदा भगवदवतारकथा । शुकः - व्याससूनुः ! स्पष्टमन्यत् । परदहगविद्येति - ब्रह्मविद्याविशेषाः ।