पृष्ठम्:यतिराजविजयम्.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 c. यतिराजविजयव्याख्या रक्षदीपिका एवम्, यथा मायावादेन वेदमैौलेः वेदविचारोपरि विरोध उत्पादितः ; एवमन्यैः प्रभाकरभट्टादिभिः । व्याख्येयवेदराशेरेकशास्त्वान् तद्वय़ाल्यानमपि एकमेव ; तत्र व्याग्न्यातृभेदात् वेदविचारः, वेदान्तविचारः - इति शास्त्रभेद उक्तः ; यथा - पाणिनीयसूत्रवृत्ते: । तत्र कर्मपरस्य वेदविचारस्य जैमिनिः सूत्रकृत् । ज्ञानपरस्य वेदान्तस्य व्यासः सूत्रकृत् : एतदुक्तमेकशरीग्योरिति । f इति विष्कम्भः यनिराज भविदिविजयसूचक निमितमाह - दक्षिJतो दर्शश्नू - शुका मिनेति । राजा तु म्वाभिमतानुरुप तदथै मन्वान: यतिरार्ज म्क्षैनि - महर्षिप्रियमेवेति । अत्र शुकाद्या महर्ययः - कृष्णपक्षाः - कृप्णे भक्तिमन्तः । कृतोद्योगाः - कृतॆोत्कृष्टतद्भश्चानाः || #त्यथः - सतां ब्रह्मविदां मार्गः । द्विजाः - ब्राह्मणाः । यनिगाजदर्शनम् - यनिराजसिद्धान्तः । रामानुजदर्शनमिनि व्यपदेशे सुनीनिहँतुमाह - स्वस्वार्थेति । अत्रायमभिसन्धिः---उभयमीमांसर्योरेकझास्वत्वात्, पृर्वर्मीमांसा त्रैवर्गिकविषया : उत्तरमीमांसा मुमुक्षुविपया । तत्र याश्च श्रुनयो विरुद्धवत् प्रतिभासन्त : तास्तु विषयभेदात् परम्परं न बाधन्ते । उत्तरमीमांसायां च ब्रह्मणं याः, शरीरगुणकर्मादिवादिन्यः श्रुनयः, ताः, नित्य - निरवद्य-कल्याणशरीर - गुण - कर्मादिविषयाः , याः, तन्निपेधवादिन्यः, ताः, हेयशरीरविषयाः - इति, न तासां परस्परविरंथिः । प्रत्यक्षादिप्रमाणान्यांप प्रबलप्रमाणान्तराबाधितस्वविपये प्रभूणि भवन्तीति प्रामाणिक चिदचिदीश्वरात्मक जगत्सत्यमेवेति । राजा ' शब्दैकशेर्प "त्यादिना द्वितीयाङ्गीत विरोध स्मरन्नाह - मायावादवाक्यादिति ! (१८ पुट शब्दैकशेप - इत्यादि श्लोके) यनिराजस्तद्वचनमसदित्याह - विश्वमृपेति । सर्वेश्वर - जगत - स्वर्गादम्वीकारेण राजानुवर्तने हेतुमाह - इतिहासेति ।