पृष्ठम्:यतिराजविजयम्.pdf/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

অস্ত্রীSন্ধু; २९ त्रिदण्डादि ! सत्येयाधिकृतसत्यभेदवादी । उपाधिः सत्यः । तत्कृतजीवफरंभयभेदः सत्यः - इति भास्करः । तत्पक्षे प्रकृतिविकारान्तःकरणोपाध्यवच्छिन्नं ब्रह्मैव जीवाः । तद्द्रह्मणो भिन्नत्वात् । अनुपहितं - उपाधिरहितं ब्रह्मैव शान्तं निर्दोषम् । शिवं -- सर्वमङ्गलगुणास्पदम् । सममाधान्ये समुच्चयः । चातुर्मास्यान्तर्गतत्वात् नभोमासे संन्यासी कञ्चित् तिष्ठति । अंशुकं - किरणम् वम्त्रं च । व्याति: तकप्रतिभातिरक्सान विपर्यये । अनिष्टाननुकूलन्थे इ ितर्काङ्गपञ्चकम । सुनीतिः-सामान्यविशेषादिन्यायाः । विपयव्यवस्थया - परम्परबाधारहितैः विषयवाक्यैः । पञ्चमेऽङ्कः समाप्तः अथ षष्टोऽङ्कः निरालम्बनम् -- प्रमाणदिसद्भावशून्यमपि । एर्व तत्सद्भावसमीचीनशास्त्रमिव गगनचित्रवदिदमपि किञ्चिदिन्द्रजालमिति भावः । स्वसामर्थ्यदर्शिनं यतिराजमभिनन्दति -- मद्वीपाटवेति । प्रमाणसिद्धं - सत्यम्; तच्छून्यं - मिथ्या - इतेि हि तत्प्रस्थितिः । अन्यथा - तद्वैपरीत्येन । इन्द्रजालतुल्यमिदमपि तत्त्वं पश्यन् ! बत - खेदे । अद्भुतं - शास्त्रगगनचित्रलेखनतुल्यम् शास्त्रम् । त्वदन्यो न वेति । दृष्टासम्भावनीयमपि मन्त्रौषधिबलेन ऐन्द्रजालिकेन दर्शितम्। यथा सरस, तथा पाषाणेऽपि सम्भक्तीति मन्यते चेत, अस्य कुहनाशिल्पकौशल नष्टमियाह - द्रष्टति । अबुद्धिज्ञातवान् ।