पृष्ठम्:यतिराजविजयम्.pdf/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਬਸੇSਛੂ نقذة बाधवत् , ' न हिंस्या' दिति वाक्येन पवालम्भनिषेधोऽप स्यादत्याह - द्वैताद्वैतेति। सकलश्रुष्यविरोधनिर्वाही न्याय इति दर्शयत - सुनीतिमुर्ख पश्यतीति। पदेपु - स्थानेषुः पदात्मकेषु वाक्येष्विनि वा । साप्तपदीर्ने - सख्यम् । ** सस्व्यं साप्तपदीनं स्यात् ' इत्यमरः । wa r~, wn r* f wx r, , خصم परोऽपि उक्तश्रुत्यविरोधनिर्वाहमनुमन्यते - न हि विधिबाध इति । जातिच्छलयोरवलेपः । जातिच्छलादीनां च अस्मदुक्तभेदैौ । जातिः - मालती । छलः - आग्रहः । वसन्तकाले जातिनै म्फुरतीनि कविसमयः । मधुमाससमृद्धिमिव विजातिम् - इति हि कादम्बरी । ‘इदमत्थ 'मित्यव हि सर्व ज्ञायते : यथा निर्विशेपश्चन्मात्रब्रहति । अनुबन्धा: - सहायाः । बन्दीं यथा गृह्णाति, तथा ग्रहीतुमित्यर्थः । त्वत्मग्लीति ! यतिराजकृनो वेदान्तनिर्वाहः सम्यक् न्यायप्रयुक्तः इनि दर्शयति । अहीरसाः - मेवकाः । अनवेक्षतार्णभेदं · शूद्रादसवर्णसाधारणमित्यर्थः । शारीरकसूत्र - मायावादभाप्ययोः परस्परविरोधं दर्शयति- दृश्यमिति । सुतर्कः स्तुतिव्याजेन निन्दन्, तत्प्रातफलमाह - सामन्तति | सामन्तस्य भद्रपीठम् । सुनीतिरपि तथैव तदेवार्थमुपट्टैहयति-तेथागतम्सर्वार्थसिद्ध एवेति । तथागतः - सामन्तभद्रपीठं गतः । सर्वैरैर्थैः सिद्धः । मायावादस्तु तें ततो निंदार्थ विज्ञायाह - किमहं सुगत इति। सामन्त भद्र - तथागत -सर्वार्थसिद्ध शब्दान् बौद्धविशेषणवाचकान् युतर्कः पुनर्राप स्तुतिव्याजेनाह - सर्वज्ञ: कि न वेन्सीनेि । शङ्करस्तत्सर्वं विज्ञाय निवारयति -- भगवन्नलमिति । सुतर्कः भगवच्छब्दस्य बौद्धपरत्वमारोप्य शङ्करं स्तैति-शङ्कर एवमनामन्वयन्निति । अत्र