पृष्ठम्:यतिराजविजयम्.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः R मितिः--प्रमिनिः, तया सह वर्तत इति समितिः - विद्वत्सभा, युद्धं च ।

  • सर्वं खल्विदं ब्रह्मे त्यादिषु तम.प्रकाशवत् विरुद्धम्वभावयोः जगद्द्रह्मणोः प्रतीयमाननादात्म्यानुपपत्त्या ' चोरः स्थाणुः ' इतिवत् बाधार्थे सामानाधिकरण्यमङ्गीकरणीयम् । तत्र “ नेह नानाऽस्ति किञ्चन ' इति श्रुतिक्लयत् चेीरवत् जगत् बाध्यम् । स्थाणुक्त् ब्रह्म सत्यम् । निरधिष्ठानभ्रमम्य अनुफ्फ्न्नत्वात् अधिष्ठानसत्यत्वमङ्गीकरणीयमू- इत्याह-यखिन्निति । अध्यस्तै - अरोपितम् । यथा शुक्तिकाशकले रजतम् । स्वारोपितजगद्द्रष्ट्रप स्वयमेवेत्याह - यञ्च पश्यतीति । म्क्यति - रिक्तदर्शने हेतुमह - अविद्यामृग्धमिनेि। तस्य कदा अविद्यानिवृत्तिरित्याह-निजेनि । ** ब्रह्म वेद ब्रह्मैव भवति ' इति श्रुतेः । ज्ञाने - ज्ञानमात्रं “' विज्ञानं ब्रह्म ' इति श्रुनिवशात्। तच अविद्यकल्पितकर्म - कर्तृ-करण-रूप-रहितमयाह - ज्ञेयादिति । ** यत्तददृश्यमग्राह्यम् ?' इति श्रुत्य न वेद्यमित्याह – अपदं संविदामिति । निर्गुणं निष्क्रियं शान्तम् , एकमेवाद्वितीयम् ' इत्यादिभिः निर्गुणमित्याह - निर्विशेपमिति । ** सदेव मैौम्येदमग्र आसीत् ' , “ तत्सत्यम् " , ** सत्यं ज्ञानमनन्ते ब्रह्म ' इत्यादि श्रुनिसिद्धं दर्शयनि - सत्यं तदिति ।

विवादपदं प्रपञ्चो मिथ्या, दृश्यत्वात् ः शृत्तिकारजतवत् । ‘* मृत्युमाप्नोति , “ य इह नानेव पश्यनि ', ' नेह नानाम्नि किञ्चन ' इनि प्रमाणबले दर्शयन--- मिथ्य तदितरदिति । उक्तार्थे द्रढयति - कोऽन्यथेति । विस्तरम्तु शास्रे द्रष्टव्यः । इदमर्थसप्तकं हि शास्त्रप्रतिपाद्यम् । तदूदुषयति - अकारेति । चाकचक्यं - भ्रमहेतुः ! शुक्तः - तन्निवृत्तिहेतुः । एवं ब्रह्मण्यपि धर्मद्वयाभावे भ्रमबाधैौ न स्याताम् ! दृश्यन्धं - दृश्यप्रपञ्चाधिष्ठातृत्वम् । अविद्यापिहितत्वमित्यादि । धर्मविशेषाभावात् द्वितीयं पदं सम्भवति स्वस्वश्रुपदर्शने स्वयैव कर्मत्वं, कर्तृत्वं च । तदुभयाभावे घटादिवत् स्वस्वरूपदर्शनमेव न स्यात् । एवमुक्तरत्रापि विशेषाः निर्विशेषब्रह्मणः प्रसज्येरन् । सुनीतिः रामानुजविषये नेदमाश्चर्यम् - इत्याह - किमत्रति । प्रत्येकमिति। A - 4