पृष्ठम्:यतिराजविजयम्.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

** यतराजविजयव्याख्या रत्रदीपिका छेदनम्। कर्नरी - छेदिनी ! कर्तरी सतव्यूह: - (१) आत्माश्रय, (२) अन्योन्याश्रय, (३) चक्रक, (४) अनवस्था, (५) केवलनिष्टप्रसङ्ग, (६) प्रतिबन्दी, (७) कल्पनागेरव भेदात् । तत्र सिद्धान्तः, मैन्यं च । परिशेषप्रमाणे दर्शयति - अहमेवेति । तद्विरुद्धमथान्तरमभिप्रयन्नाह - एवमेवेति । वातूलः - वात्या । रविः - अर्कवृक्षः । संशप्तकाम्तु - शषथात् सङ्क्रमाद्रनिवर्तनः पार्थेनैव ते निहता इति दर्शयति - किमहमिति । अपार्थः - असमर्थैश्च । रामानुजः - कृष्णश्च । सैरिभाः -- महिषाः ! नर्केण तर्कं प्रवृत्तॊ वादः - तर्कातकं युद्वम् । त्रितण्डा - परपक्षधव दृषणम् । यल्संरम्भ इक्ष्यत्र, गलन प्रेक्षातुर इत्यन्वयः । अल्मनिरपेक्षं स्वात्मग्वण्डनमपि ब्रह्मव्यतिरिक्तत्वे हितम् । आत्मनिरपेक्षत्वे अनिष्टमाह - तहींति । व्याधार्न दशैयति - स्ववचनमेवेनि । दृष्टान्तमाह - अह्रीति | स्र्वोक्तिरेव सृग्थिरो बाणः | अन्यत्र स्वॊक्तौ स्वचने रुद्रवचने कृष्णविजये युन्थिरो बाणायुरः । बलिना - बलभद्रसहितेन, प्रबलेन च । रामानुजः – यतिराजः, कृप्णश्च । प्रपञ्चखण्डनसामर्थ्यातिशयमाह - ब्रह्माण इति । पौनःपुनी - पैनःपुन्यम् । ब्रह्माणो निमित्तकारणम् । पारीणाः – पटीयांसः । पुनःपुनर्निर्माणमिति यावत् । चिरखण्डिपा - खण्डयितुमिच्छा । न स्मयेते - स्मृतिगोचरो न क्रियते । ब्रह्मध्यतिरिक्तं खण्डयामीत्याह - ब्रह्माखमिति । समितिः · सभा, युद्धं च । ब्रह्मैव अस्त्र - ब्रह्मास्त्रम् । ब्रह्मणेोऽस्रे चेति । ब्रह्मण्यध्यम्नं जगत् अधिष्ठानब्रह्मज्ञानेन हि निरम्यम् । ब्रह्मणोऽस्रे च ।