पृष्ठम्:यतिराजविजयम्.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 अथ पश्चर्मोऽङ्कः معجیspSمعہ जरन्मायावादिनैौ नियोगान्मेक्षि इत्यहन्तुः : शङ्करम्तु - निर्योगमाध्यम्वर्गादिवत् मीक्षाऽपि अनिय: म्यादिति, तस्वमसीनि - वाक्यार्थज्ञानादेव मेंक्ष इत्याह ; तदुच्यतेसुदर्शन इत्यादिना । इति विष्कम्भः सन्न्यासी -- विवरणकारः । शुक्पटः - वाचम्पतिः | नत्र, ब्रह्मैव मायामोहिने जीवति : ततम्वभक्लिसितं जगत : तन्मुनी सर्वमुक्तिरति - कस्यचिन्पक्षः । अन्यम्य, जलघटगलतपनप्रतिविम्बन्यायेन अनेकान्न:- करणगतपरव्रह्मप्रतिफलनं – जीवाः : ते च अनन्ताः - इति । नदिदमुच्यते - भो भो दुरात्मन्नित्यादिना । नग्नं - दिगम्बरम् । अलङ्कर्तुं कटिसूत्रमारभ्य सर्वं सम्पादनीयम् ! अतः तु भेदमवलव्य भोगमोक्षादिसर्वव्यवस्था वनव्या ! निर्वाणं - नद्मत्वम् ! संन्यामे कौपीनमपि प्याज्यमिति हि - तत्पक्ष । थथाकथिंचित भेदें कल्पनीये मति दीपो न चिन्ननीय इत्याह - काशंकुशमिति । एकजीवकल्पनया मायया सर्वनिर्वाहे सम्भवति, बहुजीवकल्पनमविद्याभेदकल्पन च न न्याध्यम , कपनाप्रसङ्गादित्याह - व्रह्मणीनि । F M ज्ञानवाध्येयमविद्या ज्ञानरुपं ब्रह्म म्ग्रष्टुमपि नार्टर्नीत्याह-अविद्याचण्डालीति | कर एव वर्णवर्तिका । करं वर्णवर्तिक च । मानं प्रमाणम् | मानिनीनि सप्तर्मीं : संबंधनं च । द्वैतसिरा - द्वैतस्थापनमार्गः । शिष्यः - सृतर्कः । मद्वीपग्रदीपः - सर्वार्थप्रकाशकः ।। ' rार्श्वे चेत् Üवं श्यां दिति हि। तकेंगाँव बालोऽपि प्रवर्तते । कन्थावत् कन्था, दुम्समाधेयदपित्वात । लवन -